________________
प्रमेयवोधिनी टोका द्वि. पद २ सू.१० नैरयिकाणां स्थानानि गणिवन्नाभा, कक्खडफासा, दुरहियासा असुभा णरगा, असुभा णरगेसु वेयणाओ, एत्थ णं वालुयप्पभापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता, उववाएणं लोयस्ल असंखेज्जइ भागे, समुग्घाएणं लोयस्स असंखेजइभागे, सटाणेणं लोयस्त असंखेज्जइभागे, तत्थ जं वहवे वालुयप्पभापुढवीनेरइया परिवसंति-काला कालोभासा गंभीर लोमहरिसा भीमा उत्तासणगा परमकिण्हा वणेणं पण्णता समणाउसो ! । तेणं निच्चं भीया निच्चं तत्था, निच्चं तसिया, निच्चं उठिवग्गा निच्चं परममसुहसंबद्धं णरगभयं पञ्चणुब्भवमाणा विहरंति ॥सू० १०॥
छाया-कुत्र खलु भदन्त ! वालुकाप्रभापृथिवीनैरयिकाणं पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! वालुकाप्रभापृथिवीनैरयिकाः परिवसन्ति ? गौतम ! वालुकाप्रभापृथिव्या अष्टाविंशत्युत्तरयोजनशतसहस्रबाहल्याया उपरि एकं योजनसहस्रमवगाह्य, अधश्चैकं योजनसहस्रं वर्जयित्वा मध्ये पइविंश
शब्दार्थ-(कहि णं भंते ! वालुयप्पभा पुढवीनेरइयाणं पजत्तापज्जताणं ठाणा पण्णत्ता?) हे भगवन ! वालुकाप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहाँ कहे गए हैं ? (कहि णं भंते ! वालुयप्पभापुढचीनेरझ्या .परिवसंति ?) हे भगवन् ! वालुकाप्रभा के नारक कहाँ निवास करते हैं ? (गोयमा ! वालुयप्पभापुढवीए अट्ठावीसुत्तरजोयणसयसहस्सवाहल्लाए) हे गौतम ! एक लाख अट्ठाईस हजार योजन मोटी वालुकाप्रभा पृथिवी के (उवरिं) ऊपर के (एगं जोयणसहस्सं) एक एजार योजन (ओगाहित्ता) अवगाहन करके (हेटा चेगं जोयणसहस्सं वजित्ता) और नीचे एक हजार योजन छोडकर (मज्झे
___४ाथ-(कहिणं भंते । वालुयापभा पुढवी नेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ?) भगवन वायुमा पृथ्वीना पर्याप्त मने सात नारी स्थान :यां सां छे ? (कहिणं भंते । वालुयप्पभा पुढवी नेरइया परिवसंति !) भगवन् वायुप्रमाना ना२४ ४यां निवास ४२ छ १ (गोयमा । वालुयप्पभा पुढवीए अट्ठावीसुत्तरजोयणसयसहस्सवाहल्लाए) 3 गौतम । मे४ सा मध्यावास डत२ योन मोटी पाखुमा पृथ्वीना (उबरिं) ५२ना (एगं जोयणसहस्सं) मे १२ यान (ओगाहित्ता) २माउन ४शन (हेडा गं जोयणसहस्सं