SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ प्रेशापनासूत्र भापृथिवीनैरयिकाः 'काला'-कृष्णाः-कृष्णवर्णाः, 'कालोभासा'-कृष्णावभासोरे गंभीरलोमहरिसा'-गम्भीरलोमहर्पाः-गम्भीर:-अत्यन्तोत्कटः, लोमहर्पः-रोमाचोद्गमो येषां ते गम्भीरलोमहर्पाः, अतएव 'भीमा,-भीमाः-भयानकाः उत्तासणगा' उत्त्रासनकाः-उत्त्रासजनकाः, 'परमकिण्हा'-परमकृष्णा:-अत्यन्तकृष्णवर्णाः, 'वण्णेणं पण्णत्ता'-वर्णेन-वर्णापेक्षया प्रज्ञप्ताः प्ररूपिताः सन्ति, 'समणाउसो ! हे श्रमणायुष्मन् ! 'ते णं निच्चं भीता'-ते खलु-पर्याप्तापर्याप्तकाः शर्कराप्रभापृथिवीनैरयिकाः, नित्यं-सर्वकालम्, भीताः-भयभीतास्तिष्ठन्ति, 'निच्चं तत्था'-नित्यं-सर्वकालम् त्रस्ताः-त्रासयुक्ताः, 'निच्चं तसिया'-नित्यं-सर्वकालं --त्रासिताः-त्रासं प्रापिताः, 'निच्चं उचिग्गा'-नित्यं सततम् उद्विग्ना:-उद्वेग वन्तः, 'निच्चं परममसुहसंवद्धं गरगभयं'-नित्यं-सर्वकालम् परममशुभम्-अत्यतानिष्टम्, सम्बद्धम्-अनुबद्धं मध्ये विच्छेदवर्जितं नरकभयम् “पच्चणुभवमाणा' -प्रत्यनुभवन्तः- प्रत्येकमनुभवन्तः 'विहरंति'-विहरन्ति-तिष्ठन्ति ।।सू०९॥ ___ मूलम्-कहिणं भते ! वालुयप्पभापुढवीनेरइयाणं पजत्तापज्जत्तगाणं ठाणा पण्णता ? कहि णं भंते ! वालुयप्पभापुढवीनेरइया परिवसति ? गोयमा ! वालुयप्पभापुढवीए अट्ठावीसुत्तर जोयणसयसहस्सवाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहिता, हेटा चेगंजोयणसहस्सं वज्जित्तामझे छब्बीसुत्तर जोयणसहस्से, एत्थ णं वालुयप्पभानेरइयाणं पन्नरसनिरयावाससयसहस्सा भवंतीति मक्खायं । तेणं णरगा, अंतो वट्टावाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, निच्चंधयारतमसा, ववगयगह चंदसूरनक्खत्तजोइसियपहा, मेयवसा पूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला, असुइवीसा, परमदुभिगंधा, काउयअअमण ! वे वर्ण की अपेक्षा से परमकृष्ण कहे गए हैं । वे नारकं सदैव भयभीत रहते हैं, सदैव त्रासयुक्त होते हैं, सदैव त्रास को प्राप्त रहते हैं, सदैव उद्वेगयुक्त रहते हैं और निरन्तर बने रहने वाले अत्यन्त अशुभ नरकभय का अनुभव करते हुए वहां रहते हैं ॥९॥ ત્પાદક છે. હે આયુમન શ્રમણ ! તેઓ વર્ણની અપેક્ષાએ પરમ કૃષ્ણ કહેલાં છે તે નાકે સદૈવ ભયભીત રહે છે. સદૈવ ઉગ ચુત રહે છે અને નિર તર બનનારા અત્યત અશુભ નરક ભયને અનુભવ કરતા થકા ત્યાં રહે છે ત્યાં
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy