________________
प्रबोधिनी टीका द्वि. पद २ सू.१० नैरयिकाणां स्थानान
દેશ્ય
-
'पज्जत्तापज्जत्तगाणं' - पर्याप्तापर्याप्तकानाम् 'ठाणा' पण्णत्ता' - स्थानानि - स्वस्थानानि प्रज्ञप्तानि - प्ररूपितानि सन्ति, 'उववारणं लोयस्स असंखेज्जइभागे' - उपपातेन - उपपातापेक्षया लोकस्यासंख्येयभागे, 'समुग्वाणं लोयस्स असंखेज्जइभागे' समुद्घातेन लोकस्य असंख्येयभागे असंख्येयतमे भागे इत्मर्थः ' सहाणेणं लोयस्त असंखेज्जइभागे' - स्वस्थानेन - स्वस्थानापेक्षया लोकस्य असंख्येयमागे - असंख्येयतमे भागे इत्यर्थः ' तत्थ णं बहवे वालुयभापुढवीनेरया परिवसंति' तत्र खल्लु - उपर्युक्तस्थाने बहवो वालुकाप्रभापृथिवीनैरयिकाः परिवसन्ति, ते च नैरयिकाः काला' - कृष्णा : 'कालोभासा' —कृष्णावभासाः-अत्यन्तकृष्णवर्णकान्तयः, अत एव 'गंभीर लोहरिसा' - गम्भीरलोमहर्पाः - गम्भीरः - अतीवोत्कटः, दर्शनेन लोमहर्षः - रोमाञ्चोद्गमो येभ्यस्ते तथाविधाः, अतएव 'भीमा : ' - भयङ्कराः 'उत्तासणगा' - अतीव त्रासोत्पादकाः 'परमकृष्णाः - अतीव कृष्णवणी', 'वणेणं पण्णत्ता' वर्णेन - वर्णापेक्षया प्रज्ञप्ताः 'समणाउसो !' हे श्रमणायुष्मन् ! ' तेणं निच्चं भीता' ते खलु नैरयिकाः नित्यं -- सर्वकालं भीताः - भययुक्तास्तिष्ठन्ति, 'णिच्च तत्था' - नित्यं - सर्वकालं त्रासिताः
--
उपर्युक्त स्थानों में वालुकाप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहे गए हैं । उपपात की अपेक्षा लोक के असंख्यातवें भाग में, समुद्घात की अपेक्षा लोक के असंख्यातवे भाग में और स्वस्थान की अपेक्षा भी लोक के असंख्यातवें भाग में होते हैं । वहां वालुकामा पृथिवी के बहुत-से नारक रहते हैं । वे नारक जीव काले हैं, अत्यन्त काली कान्ति वाले हैं, अतएव उन को देखने मात्र से उत्कृष्ट रोमांच हो आता है । वे भयंकर और तीव्र त्रासजनक होते हैं | हे आयुष्मन् श्रमण ! वे वर्ण से अत्यन्त ही कृष्ण होते हैं । वे नारक निरन्तर भययुक्त रहते हैं, सर्वदा त्रासयुक्त बने रहते हैं और उन्हें सदैव त्रास पहुंचाया निरन्तर रहता है- वे आपस में भी एक दूसरे को
ઉપર્યુક્ત સ્થાનામા વાલુકાપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકેાના સ્થાન કહેલા છે. ઉપપાતની અપેક્ષાએ લેાકના અસંખ્યાતમા ભાગમાં, સમુદ્ ઘાતની અપેક્ષાએ લેાકના અસ ખ્યાતમા ભાગમા અને સ્વસ્થાનની અપેક્ષાએ પણ લેાકના અસંખ્યાતમા ભાગમાં થાય છે. ત્યા વાલુકાપ્રભા પૃથ્વીના ઘણા નારકા રહે છે. તે નારક જીવ કાળા છે. અત્યન્તકાળી કાન્તિવાળા છે. તેથીજ તેમને જોવા માત્રથી ઉત્કૃષ્ટ રામાચ થઇ આવે છે. તેએ ભયંકર અને તીવ્ર ત્રાસ જનક હાય છે. હું આયુષ્મન્ શ્રમણ ! તેઓ ૨ ગે ખૂબજ કૃષ્ણ હેાય છે. તેએ (નારકા) નિરન્તર ભયયુક્ત રહે છે, સદા ત્રાસ યુક્ત રહે છે. અને