________________
प्रमेोधितो टीका हि. पद २ सू.१२ नैरयिकाणां स्थानानि
६४३
अधः
1
नसहस्रमवगाह्य, अत्र खलु धूमप्रभा पृथिवीनैरयिकाणां त्रीणि निरयावासशत- सहस्राणि भवन्तीत्याख्यातम् । ते खलु नरका अन्तो वृत्ताः, वहिश्चतुरस्राः, क्षुरप्र संस्थानसंस्थिता नित्यान्धकारतामसा व्यपगतग्रहचंद्रसूरनक्षत्रज्योति पिकपथाः मेदवसापूतिपटलरुधिरमांस कर्दम लिप्तानुलेपनतला अशुचिवित्राः परमदु- रभिगन्धाः कापोताग्निवर्णाभाः कर्कशस्पर्शाः दुरध्यासा अशुभा नरका, अशुभा नरकेषु वेदनाः, अत्र खलु धूमप्रभापृथिवीनैरयिकाणां पर्याप्तापर्याप्तकानां - स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्वातेन लोकस्यासंख्ये• भागे, स्वस्थानेन लोकस्यासंख्येयभागे, तत्र खलु वहवो धूमप्रभा पृथिवीनैरयिकाः परिवसन्ति - कालाः कालावभासा गम्भीरलोमहर्षा भीमा उत्त्रासनकाः परम कृष्णाः वर्णेन प्रज्ञप्ताः श्रमणायुष्मन् ! । ते खलु नारका नित्यं भीताः, नित्यं - त्रस्ताः, नित्यं त्रासिताः, नित्यमुद्विग्नाः, नित्वं परमामुखसंबद्धं नरकभयं प्रत्यनुभवन्तो विहरन्ति ॥ सू० १२ ॥
★
टीका - अथ पर्याप्तापर्यातक धूमप्रभा पृथिवीनैरयिकाणां स्थानादिकं प्ररूपयितुं गौतमः पृच्छति - 'कहि णं भंते ! धूमप्पभापुढवी नेरइयाणं' - हे भदन्त ! कुत्र खलु-कस्मिन् स्थळे धूमप्रभा पृथिवीनैरथिकाणाम्, 'पज्जत्तापज्जतगाणं' पर्याप्ता'पर्याप्तकानाम् 'ठाणा. पण्णत्ता' - स्थानानि - स्वस्थानानि प्रज्ञप्तानि ? प्ररूपितानि
(हेट्ठा चेगं जोयणसहस्सं वज्जित्ता) और नीचे एक हजार योजन छोड कर (मज्झे) मध्य में (सोलसुत्तर जोयणसय सहस्से) एक लाख सोलह हजार योजन में (एत्थ - णं) यहां (धूमप्पभापुढवीनेरइयाणं) धूमप्रभा पृथिवी के नारकों के (तिन्नि निरयावास सय सहस्सा) तीन लाख नारकावास ( भवतीति मक्खार्थ) हैं ऐसा कहा है । शेष पूर्ववत् ॥१२॥
टीकार्थ - अब धूमप्रभा पृथ्वी के नारकों के स्थान आदि की प्ररूपणा की जाती है । गौतम स्वामी प्रश्न करते हैं- भगवन् ! धूमप्रभा पृथिवी के पर्यास और अपर्याप्त नारकों के स्थान कहां हैं ? इसी को
(हेठा चेंग जोयणसहस्सं वज्जित्ता) मते नीथे: मेड डलर योजन छोडीने (मज्झे) मध्यभां (सोलसुत्त (जो यणसयस हस्से) मे साथ सोस हुनर योननमा (एत्थण) अडीं (धूम'पभापुढवीनेरइयाणं ) धूभयला पृथ्वीना नारअना (तिन्नि निरयावास संयसहस्सा ) भ લાખ नावास ( भवतीति मक्खायं) छे भ કહ્યું છે શેષ પૂર્વાવત્ ॥ ૧૨ ॥
ટીકા હવે ધૂમપ્રભાના નારકના સ્થાન આઢિની પ્રરૂપણા કરાય છે. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-ભગવન | ધૂમપ્રભા પૃથિવીના પર્યાપ્ત અને અપર્યાપ્તક નારકાના સ્થાન કયા છે ? તેને સ્પષ્ટ કરવાને માટે પ્રકારાન્તરથી