________________
प्रमेयवाधिनी टीका प्र. पद १ सू.१९ लभेदवनस्पतिकायिकनिरूपणम् २७३ मधुरतृणं २० शुरकं २१ शिल्पिकं (शुक्तिक) २२ बोद्धव्यं स्तु कलितृणं २३. च । २५। यानि चान्यानि तथाप्रकाराणि । तात्येतानि तृणानि ७ ।
टीका-अथ तृणभेदान् अरूपयितुमाह-से कि तं राणा ?' "से"-अथ 'किं तं' कानि तानि-ऋतिविधानि, तृणानि प्रज्ञसानि ? भगवानाह-'तणा अणेगविहा पण्णत्ता' तृणानि अनेकविधानि-नानाप्रकाराणि, प्रज्ञप्तागि, तान्येवानेकविधानि तृणानि आह-तं जहा-संडिय, मंतिय, होत्तिय, भकुसे, पचए य पोडइला । अज्जुण असाढए रोहियंसे, सुगवेयखीर से' ।३३। तद्यथा-साण्डिक, मान्त्रिक, होत्रिक, दर्भः, कुशः, पर्वकश्च, पाटलिका, अर्जुनकर आषाढकम् रोहितांशं. शुकवेद-क्षीर-भुसानि, एतानि च तृणपदवाच्यानि, देशविशेष प्रसिद्धानि, एवमेव-'एरंडे, कुरुविंदे, करकरमुढे तहा विभंगय । महुरतण, छुरय, सिप्पिय' बोद्धव्वे सुकलितणेय' ।३४। एरण्डं, कुरुविन्दं, करकरम् मुटुं' तथा विभाश्च मधुरतृणं क्षुरकं, शिल्पिकं (शुक्तिक) वोद्धव्यम् सुकलितृणं च, एतानि तृणपद(तह) तथा (विसंगू य) और विभंगु (महुरतण) मधुरतृण (छुरय) क्षुरक (सिप्पय) शिल्पिक-शुक्तिक (बोद्धब्बे) जानना चाहिए (सुकलितणे य)
और सुकलितृण (जे यावन्ने लहप्पणारा) जो अन्य इसी प्रकार के हैं वे सभी तृणविशेष में परिगणित जान लेना ॥२६॥
टीकार्थ- अब तृण नामक वनस्पति की प्ररूपणा करते हैं-तृण कितने प्रकार के कहे हैं ? अगवान् उत्तर देते हैं-हण अनेक प्रकार . के कहे गए हैं। उन्हीं अनेकों का कथन करते हैं-सोण्डिक, मान्त्रिक, होत्रिक, दर्भ अश, पर्वक, पोटलिका, अर्जुनक, आषाढक, रोहितांश, शुकवेद और क्षीरभुस, ये तृण कहलाने वाली वनस्पतियाँ देशविशेष में एसिद्ध हैं। ___ इसी प्रकार एरण्ड, कुरुविंद, करकर, मुट्ठ, विरंगु, मधुरतण. शुति (बोद्धव्वे) ना लग (सुकलितणे य) मने गुलि तृY (जे यावन्ने तहप्पगारा) २ मा 20वी तन डाय ते मधाने तृणुमा परिगणित तया.. ટીકાથ–હવે તૃણ નામક વનસ્પતિની પ્રરૂપણા કરે છે તૃણ કેટલા પ્રકારના છે ?
શ્રી ભગવાન ઉત્તર આપે છે–તૃણ અનેક પ્રકારના કહેલા છે તે અને તેનું કથન કરે છે
स, म४ि , हानि, हम, ५१४, पोटा), २०णुन, साधार હિતાંશ. શુકદ, અને ક્ષીરસુન, આ તૃણ કહેવાતી વનસ્પતિ દેશ વિશેષ છે भ प्रसिद्ध छे.
એ રીતે એરંડ, કુરૂવિ દ, કરજર, સુર્ડ, વિલ ગુમધુરતૃણ, સુરક, શિલ્પિક प्र० ३५