________________
प्रबोधिनी टीका प्र. पद १ सू. ३२ सञ्चेन्द्रियतिग्योनिका ३८१
9
एक खुराः अनेकविधाः प्रज्ञप्ताः, 'तं जहा ' तद्यथा- 'अस्सा' - अश्वाः, 'अस्सतरा ' - अश्वतराः 'घोडगां' - वोटकाः, 'दमा' गर्दभाः, 'गोरक्खरा' - गोरक्षराः 'कंदलगा' - कन्दलकाः, 'सिरिकंदलगा' - श्रीकन्दलकाः, 'आवत्तगा' - आवर्तकाः, 'जे यावन्ने तह पगारा' - येsपि चान्ये तथा प्रकाराः एवंविद्या भवन्ति तेऽपि सर्वे एक खुरा अवगन्तव्याः, 'प्रकृतमुपसंहरन्नाह - ' से तं एगखुरा' - ते एतेउपदर्शिताः, एक खुराः प्रज्ञप्ताः, अय द्विखुरान् प्ररूपयितुमाह - 'दुखुरा अंणेगविहा पणता' द्विखुरा अनेकविधाः प्रज्ञप्ताः, 'तं जहा ' - तद्यथा - 'उद्या' - उष्ट्राः 'गोणा' - गोणाः - गाव इत्यर्थः ' गवत' गवया: 'रोज्झा' - रोज्झाः 'पुसुया' - पशुकाः, 'महिंसा' महिषाः, 'मिया' मृगाः, 'संरा' शम्बराः, 'वराहा' - वराहाः, 'अया' - अजा-एलग - रुरु - सरभ - चमर - कुरंग- गोकन्नमादिया' - एडक - रुरु - शरभ - चमर - कुरङ्ग - गोकर्णादिका: 'जे यावन्ने तहप्पगारा' - येऽपि चान्ये तथा प्रकाराः, एवं विधा भवन्ति तेऽपि सर्वे द्विखुराः ज्ञातव्याः प्रकृतमुपसंहरन्नाह - ' से तं दुखुरा ' ते एते - उपदर्शिताः, द्विखुराः प्रज्ञप्ताः अथ गण्डीपदान प्ररूपयितुमाह -‘से किं तं गंडीपया ?' ‘से' - अथ, 'किं तं' के ते, कति विधा इत्यर्थः, गण्डी
के हैं, जैसे- अश्व, अश्वतर, घोटक, गर्दभ, गोरक्षर, कन्दलक, श्रीकन्दक, आवर्तक तथा इसी प्रकार के अन्य । जो भी एक खुर वाले हैं उन सब की गणना इनके साथ ही करना चाहिए। ये एकखुर तिर्यच बतलाएं गए ।
#
अब दो खुर वाले स्थलचर पंचेन्द्रियों की प्ररूपणा करते हैं - दो खुर वाले कितने प्रकार के हैं ? भगवान् ने उत्तर दिया- अनेक प्रकार के कहे गए हैं । वे इस प्रकार हैं-ऊंट, गाय, गवय (नीलगाय), रोझ, पशुक, महिष, मृग, सांघर, वराह, अजं (बेकरी), एडंग, रुरु, शरभ,
શ્રી ભગવાન ઉત્તર આપે છે– અનેક પ્રકારના છે, જેમ ઘેાડા, અશ્વતર घोटङ गधाडा, गोरक्षर, उन्हस श्री उन्हाई, भावर्त, तेमनं भेवी लतना અન્ય જે કેાઇ એક ખરીવાળા છે, તેમની ગણતરી આની સાથેજ કરવી જોઇએ આ એક ખરી વાળા તિય ચૈા મતાઝ્યાં.
હવે એ ખરીવાળા સ્થલચર પચેન્દ્રિયની પ્રરૂપણા કરે છે ખે ખરીઓ વાળા કેટલા પ્રકારના છે ?
શ્રી ભગવાને ઉત્તર આપ્યા અનેક પ્રકારના કહ્યાં છે. તે આ રીતે છે अॅट, गाय, गर्वय (नीलगाय,) रोञ, पशु, महिष, भृग, सागर, वराडे, मञ्जरी, भेडग, ३३, शरल, अमर, रंग, तेभन गोउर्नु आदि तदुपरान्तं