________________
प्रशापनासूत्र त्रिंशल्लक्षनरकावासाः, शर्कराप्रभायां पञ्चविंशतिर्लक्षाणि, बालुकाप्रभायां पञ्चदशलक्षाणि, पङ्कप्रभायां दशलक्षाणि, धूमप्रभायां त्रीणिलक्षाणि, तमःप्रमायां पञ्चोनं लक्षमेकम्, तमस्तमः प्रमायां पश्चनरकावासा भवन्तीति फलितम्, 'तेणं नरगा अंतो वट्टा'-ते खलु चतुरगीतिलक्षप्रमाणा नरकाबासाः सर्वेऽपि प्रत्येकम् अन्त:आभ्यन्तरे मध्यभागे, वृत्ताः-वृताकाराः, गोलाकारा इत्यर्थः, 'वाहिं चउरंसा'बहिर्भागे चतुरस्राकाराः, 'अहे खुरप्पसंठाणसंठिया'--अधः-अयोभागे भूमितले क्षुरप्रसंस्थान पंस्थिताः, क्षुरप्रस्य-आयुधविशेषस्येव यत्संस्थानम् आकार विशेषस्तीक्ष्णतास्वरूपस्तेन संस्थिताः, तेपां हि नरकावासानां भूमितलस्य शर्करावत्वेन मसणवाभावान्, तत्र पादन्यासे शर्करामात्रसंस्पर्गेऽपि क्षुरप्रेणेव पादानां कर्तनात, - 'निच्चंधयारतमसा'-नित्यान्धकारतामसा:- तमसा नित्यान्धकाराः, प्रकाशाभा,वेन सर्वकालमन्धकारास्तत्र तिष्टन्ति इत्यर्थः, अतएवाह-ववगयगह चंद-मूरनक्खत्तजोइसियपहा'-व्यपगतग्रह चन्द्रसूर नक्षत्र ज्योतिपिकपथाः, व्यपगतः-परिभ्रष्टः, ग्रह वन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणत्वात् तारारुपाणाञ्च ज्योतिष्काणां -हैं, वे इस प्रकार हैं-रत्नमभा में तीस लाख, शर्कराप्रभा में पच्चीस लाख, वालुकाप्रमा में पन्द्रह लाख, पंकप्रभा में दश लाख, धूमप्रभा में तीन लाख, तमःप्रभा में पांच कम एक लाख और तमस्तमःप्रभा में केवल पांच नारकावास हैं।
वे सब नारकावास भीतर से गोलाकार हैं, बाहर से चौकोर हैं और नीचे तलभाग में क्षुर (खुरपा) के आकार के तीखे हैं। नारकावासों का भूमितल कंकरीला होने से चिकना नहीं होता । वहां पांव रखने पर कंकरों का स्पर्श होते ही ऐसा लगता है जैसे क्षुरप्र से पैर कट गया हो! वे सदैव अंधकारमय रहने से अंधेरे में होते है अर्थात् प्रकाश का अभाव होते हैं सदैव वहां अंधकार रहता है । इसी बात રત્નપ્રભામાં ત્રીસ લાખ શર્કરામભામાં પચીસ લાખ, વાલુકાપ્રભામાં પંદર લાખ પંકપ્રભામાં દશ લાખ, ધૂમપ્રભામાં ત્રણ લાખ, તમ પ્રભામાં પાચ ઓછા એક લાખ અને તમસ્તમઃ પ્રભામાં કેવલ પાચ નરકાવાસ છે.
તે બધા નરકાવાસ અંદરથી ગળાકાર છે. બહારથી ચતુરસ્ત્ર છે અને નીચે તલ ભાગમાં અસ્ત્રાના (સજાયા) આકારના તોફણ છે જેવા નારકાવાસોના ભૂમિતલ કાકરીઓવાળા હોવાથી ચીકણ નથી થતા ત્યાં પગ રાખવાથી કાકરા એનો સ્પર્શ થતાજ એવું લાગે છે કે સજાયાથી પગ કપાઈ ગયો હોય ! - તેઓ સદા અંધકારમય રહેવાથી અંધારામાં હોય છે. અર્થાત પ્રકાશને અભાવ હોવાથી સદૈવ ત્યાં અન્ધકાર રહે છે. એજ વાતને સ્પષ્ટ કરવાને માટે કહ્યું છે