________________
प्रक्षापनासूत्रे उक्तस्थले 'सकरप्पभापुढवीनेरइयाणं' शर्कराप्रभापृथिवीनैरयिकाणाम् 'पणवीसं निरयावाससयसहस्सा हवंतीति मक्खायं-पञ्चविंशतिनरकावासशतसहस्राणिपञ्चविंशतिलक्षनरकावासा भवन्तीत्याख्यातं मया महावीरेण, अन्यैश्च तीर्यकृद्भिः, 'तेणं गरगा अंतो वट्टा'-ते खलु-पूर्वोक्ता नरकाः पञ्चविंशतिलक्षनरकावासाः, अन्तः-मध्ये आभ्यन्तरे वृत्ताः-वृत्ताकाराः बाहिं चउरंसा'-बहिर्भागे चतुरस्राःचतुरस्राकाराः 'अहे खुरप्पसंठाणसंठिया'-अध:-अधोभागे, क्षुरप्रसंस्थानसंस्थिताः क्षुरप्रस्य-ग्रहणविशेपस्येव संस्थानम्-आकारस्तीव्रतालक्षणं तेन संस्थिताः 'निच्चं. धयारतसा'-नित्यान्धकारतामसाः, नित्यं-सर्वकालम् प्रकाशाभावेन अन्धकारावृता इत्यर्थः, 'ववगयगहचंदसूरनरक्खत्तजोइसियप्पहा' -व्यपगतग्रहचंद्रसूर्यनक्षत्रज्योतिष्कपथा:-व्यपगतः-परिभ्रष्टः ग्रहचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणखात् तारारूपाणाञ्च ज्योतिष्काणां पन्थाः मार्गों येभ्यस्ते तथाविधा इत्यर्थः, तथामेदवसापूयपडलरुहिरमंसचिक्खिललित्ताणुलेवणतला'- मेदोवसापूतिपटलरुधिरमांसैयश्चिक्खिल्ल:-कईमस्तेन लिप्तम्-उपदिग्धम्, अनुलेपनेन-पौनः पुन्यानुलेपनेन उपचितं तलं-भूमिभागो येपा ते तथाविधाः, अतएव-'असुइवीसा'-अशुमध्य में, एक लाख तीस हजार योजन में शर्कराप्रभा पृथिवी के नारका के पच्चीस लाख नारकावास हैं, ऐस। मैंने और सभी अन्य तीर्थंकरों ने निरूपण किया है।
वे पच्चीस लाख नरक अन्दर गोलाकार हैं, बाहर चौकोर हैं, नीचे खुरपा के समान तीखे हैं । प्रकाश का अभाव होने के कारण सदैव अंधकार से व्याप्त रहते हैं । वहां ग्रह, चन्द्रमा, सूर्य, नक्षत्र
और उपलक्षण से तारो रूप ज्योतिषकों का संचार नहीं होता वे मेद, चर्वी, मवाद तथा रुधिर और मांस के कोचड के लेप से पुन: पुन: लिप्त तले वाले होते हैं, इस कारण अशुचि और घृणास्पद हैं या તથા નીચેથી પણ એક હજાર યોજન ભાગને છેડીને મધ્યમાં એક લાખ ત્રીસ હજાર જનમા શર્કરા પ્રભા પૃથ્વીના નારકોના પચ્ચીસ લાખ નરકાવાસ છે. - એવું મે અને બધા તીર્થ કરેએ નિરૂપણ કર્યું છે.
તે પચ્ચીસ લાખ નરક અન્દર ગળાકાર છે. બહાર ચતુરસ છે. નીચે ખુરપાના સરખા તીણ છે. પ્રકાશને અભાવ હોવાના કારણે સદૈવ અ ધારાથી વ્યાપ્ત રહે છે. ત્યા ગ્રહ, ચન્દ્રમા, સૂર્ય, નક્ષત્ર અને ઉપલક્ષણથી તારા રૂપ
તિષ્કને સ ચાર થતું નથી. તે મેદ, ચબી, મવાદ પરૂ તથા લેહી અને માસના કીચડ લેપથી પુન પુન લિપ્ત તળવાળા હોય છે. આ કારણે અશુચિ