________________
प्रमेयवोधिनी टीका हि. पद २ सू.९ नैरयिकाणां स्थानानि
६२९
चिवीभत्साः, अशुचयः - अपवित्राः, वीभत्सा:- अत्यन्तजुगुप्सिता विस्रावा अपक्वगन्धाः ‘परमदुब्भिगंधा' - परमदुरभिगन्धाः, अत्यन्त दुर्गन्धयुक्ताः, 'काउअगविनाभा' - कापोताग्निवर्णामाः- ध्मायमानलोहा ग्निवर्णकान्तयः 'करूखडफासा' - कर्कशस्पर्शाः, कर्कशः- कठोरः स्पर्शो येपा ते तथाविधाः, 'दुरहियासा' - दुरध्यासाः, दुःखेन अध्यास्यन्ते - सह्यन्ते इति दुरध्यासाः - ' असुभा गरगा' - अशुभाः नरकाः-नरकावासाः ‘अशुभा परगेसु वेयणाओ' अशुभाः नरकेषु वेदनाः भवन्ति, 'एत्थ णं' अत्र खलु - उपर्युक्तस्थले 'सक्करप्प भापुढवानेरइयाणं' शर्कराप्रभापृथिवीनैरयिकाणाम् 'पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' - स्था नानि - स्वस्थानानि प्रज्ञप्तानि, 'उववाएणं, समुग्धाएणं, सहाणेण' - उपपातेन - उपपातापेक्षया, समुद्घातेन समुद्वातापेक्षा स्वस्थानेन स्वस्थानापेक्षया 'लोगस्स असंखेज्जइभागे'-लोकस्य असंख्येयभागे पर्याप्ता पर्याप्तकाः शर्कराप्रमापृथि - वनैरयिका वर्तन्ते, 'तत्थ णं बहवे सकरप्पमापुढवीनेरइआ परिवसंति' - तत्र खलु - पूर्वोक्तस्थानेषु वहवः शर्कराप्रमापृथिवीनेरयिकाः परिवसन्ति, ते च शर्कराप्रअपक्व गंध वाले हैं, घोर दुर्गन्ध से युक्त हैं, कापोत अग्नि के वर्ण सरीखे हैं अर्थात् धोंकी जाती हुई लोहाग्नि के सदृश आभा वाले हैं । उनका स्पर्श वडा ही कठोर होता है, अतएव वे दुस्सह हैं । वे सभी नरक अशुभ हैं और वहां को वेदनाएं भी अशुभ हैं । इनमें शर्कराप्रभा के पर्याप्त अपर्याप्त नारकों के स्वस्थान कहे गए हैं ।
उपपात की अपेक्षा, समुद्घात की अपेक्षा और स्वस्थान की अपेक्षा लोक के असंख्यातवे भाग में पर्याप्त और अपर्याप्त शर्करा - प्रभा के नारक रहते हैं । इन पूर्वोक्त स्थानों में शर्कराप्रभा के बहुतसे नारक निवास करते हैं । वे कृष्ण वर्ण, कृष्ण आभा वाले, अत्यन्त उत्कृष्ट रोमांचजनक, भयानक और त्रासोत्पादक हैं । हे आयुष्मन् અને ઘૃણાસ્પદ છે અથવા અપવંગ ધવાળા છે. ધેાર દુન્યથી યુક્ત છે કપાત અગ્નિના રગ સરખા છે. અર્થાત્ ધમાતા લેહાગ્નિના સરખી આભાવાળા છે. તેમના સ્પર્શ ખૂબજ કઠાર હાય છે. તેથી જ તે ૬ સહુ છે. તે બધાં નરક અશુભ છે અને ત્યાની વેદનાએ પણ અશુભ છે. તેમા શરાપ્રભાના પર્યાપ્ત અને અપર્યાપ્ત નારકેાના સ્વસ્થાન કહેલા છે.
ઉપપાતની અપેક્ષાએ. સમ્રુદ્ધાતની અપેક્ષાએ અને સ્વસ્થાનની અપેક્ષાએ લેાના અસ ખ્યાતમા ભાગમા પર્યાપ્ત અને અપર્યાપ્ત શર્કરાપ્રભાના નારક રહે છે. આ પૂર્વોક્ત સ્થાનેામાં શરાપ્રભાના ઘણા નરક નિવાસ કરે છે. તે सॄष्णुवर्श, ईष्णु मालावाणी. અત્યન્ત ઉત્કટ રામાંચ જનક ભયાનક અને