________________
प्रधापनासूत्र रत्नप्रभापृथिवीनैरियिका वर्तन्ते, 'दत्य णं कह रयणप्पभापुहवी नेरझ्या परिवति' तत्र खलु-उपयुक्तस्थानेषु वयो रत्नप्रमापृथिवी नरयिकाः परिवसन्ति, ते च नैरयिकाः 'काला कालोभासा' कृष्णावभासाः-अत्यन्त-कृष्णावणः 'गंभीरलोमहरिसा'-गम्भीरलोमही:-गम्भीरा:-अत्यन्तोत्कटाः, लोमहर्पा:-रोमाञ्चोद्गमाः, भयवशाद् येभ्यस्ते तथाविधा इत्यर्थः, अत एव भीमा':-भीमा:-भयानकाः 'उत्तासणगा'-उत्तासनका:-उत्त्रासजनकाः, अत्यन्तातकोत्पादका इत्यर्थः, 'परम किण्हा'-परमकृष्णाः -अत्यन्तकृष्णवर्णाः मेणं पण्णत्ता' वर्णन-वर्णापेक्षया अतीव कृष्णाः प्रज्ञप्ता' सन्ति मया महावीरेण, अन्यैश्च तीर्थकृद्भिः, 'समगाउसो !' भो श्रमणायुप्मन ! ते णं निच्चं भीया' ते खलु रत्नप्रभापृथिवीनरयिकाः, नित्यं-सर्वकालं भीताः-भयभीता भवन्ति, 'निच्च तत्था'-नित्यंसर्वकालं त्रस्ताः-त्रा५युलास्तिष्ठन्ति 'निच्च तसिया' नित्यं-सदा त्रसिताः-परस्परं परमाधामिकै त्रासं प्रापिता भवन्ति 'निच्चं उबिग्गा' नित्यम्-सर्वकालम् उद्विग्ना:-उद्वेगवन्तस्तिष्ठन्ति, 'विच्चं परमसुहसंबद्धं गरगभयं'-नित्यम्सततं परममशुभम् अत्यन्तामनीयम् सम्बद्धम्-अनुबद्धम्-मध्ये विच्छेदवर्जितम् नरकमयम् 'पच्चणुभवमाणा'-प्रत्यतुमवन्तः, प्रत्येकं वेदयमानाः 'विहरंति' विहरन्ति तिष्ठन्ति ॥ सू० ८॥ प्रभा पृथिवी के नारक रहते हैं। वे काले और अत्यन्त काली आभा वाले होते हैं । उनको देखने से ही भय के कारण रोमांच हो आता है । इस कारण वे भयंकर हैं और अत्यन्त आतंकजनक हैं । वे वर्ण से अत्यन्त ही काले कहे गए हैं हे आयुष्मन् श्रमण ! वे नारक जीव सदैव भयभीत बने रहते हैं, हमेशा त्रास युक्त रहते हैं। और परम्पर तथा परमाधार्मिकों द्वारा त्रास को प्राप्त ही रहते हैं । सदैव उद्विग्न रहते हैं और सदा अत्यन्त अनिष्ट एवं लगातार बने रहने वाले नरकभय का अनुभव करते हैं । ॥८॥
હોય છે. આ સ્થાનમાં ઘણું રત્નપ્રભા પૃથ્વીના નારક રહે છે તેઓ કાળા અને અત્યન્તકાળી આભાવાળા હોય છે. તેઓને જોવાથી જ ભયને લીધે મારા થઈ આવે છે એ કારણે તે ભય કરે છે અને અત્યન્ત આતંકજનક છે. તેઓ રંગે અત્યંત કાળ કહેલી છે. આયુષ્યમાન શ્રમણ તે નારક જીવ સદૈવ ભયભીત રહ્યા કરે છે હમેશા ત્રાસ યુક્ત રહે છે અને પરસ્પર તથા પરમા ધાર્મિક દ્રારા કરાયેલા ત્રાસથી ત્રસ્ત જ રહે છે, સદૈવ ઉદ્વિગ્ન રહે છે અને સદા અત્યન્ત અનિષ્ટ તેમજ સતત થનારા નરફ ભયને અનુભવ કરતા રહે છે. ૮