________________
६२२
प्रज्ञापनासूत्रे महावीरेण अन्यैश्च तीर्थकृद्भिः, 'ते णं नरगा अंतो बट्टा'-ते खलु नरकाः-रत्नप्रभापृथिवी त्रिंगल्ठक्षनरकाबासाः, अन्तः-मध्ये आभ्यन्तरे इत्यर्थः, वृत्ताः-वृत्ताकाराः 'वाहिं चउरंसा'-बहिर्मागे चतुरस्त्रा:-चतुस्राकाराः, 'अहे खुरप्पसंठाणसंठिया'अधः-अधोभागे भूमितले इत्यर्थः क्षुरप्रसंस्थानसंस्थिताः, क्षुरप्रस्य ग्रहरणविशेष स्येवसंस्थानम्-तीक्ष्णतारूप आकार स्तेन संस्थिता, इति क्षुरप्रसंस्थानसंस्थिताः 'निच्चंधयारतमसा'-नित्यान्धकारतामसाः, नित्यं-सर्वकालम् अन्धकारतामसा:-तमसा सर्वकालान्धकाराः, अतएव 'ववगयगहचंदसूरनक्खत्तजोइसियपहा-व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिप्कपथाः, व्यपगतः परिभ्रष्टः ग्रहचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणखात् तारारूपाणाञ्च ज्योतिप्काणां प्रभायुक्तानां देवानां पन्थाः-मागों येभ्य स्ते व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिप्कपथाः, 'मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणातला'-मेदोवसापूति पटलरुघिरमांस चिक्खिललिप्तानुलेपनतलाः, स्वभावनिष्पन्नै मेंदोवसापूतिरुधिरमांसैर्यश्चिक्खिल्ल: कर्दमस्तेन लिप्तम्-उपदिग्धम्, अनुलेपनेन-सकृल्लिप्तस्य पौन: पुन्योपलेपनेन, उपचितं तलं-भूमिभागो येषां ते तथाविधाः, अतएवाह-'असुइवीसा'अशुचिवीभत्साः, अशुचय:-अपवित्रा:-अपक्वगन्धाः वीभत्सा:-अत्यन्तजुगुतीस लाख, नारकायाप्त हैं ऐसा मैंने तथा अन्य तीर्थंकरों ने भी कहो है। वे रत्नप्रभा के तीस लाख नारकाबास अन्दर से गोलाकार हैं, बाहर के भाग में चौकोर हैं और नीचे क्षुरन (खुरपे) नामक शस्त्र के समान तीखे आकार वाले हैं। सदैव अन्धकार युक्त होने ले अंधेरे हैं, क्यों कि वहां ग्रह, चन्द्रमा, सूर्य, नक्षत्र आदि ज्योतिष्कों का संचार नहीं होता है। उपलक्षण से वहां तारों का भी अभाव समझ लेना चाहिए। वे नारकावास स्वभावसिद्ध मेद, चर्वी, सडे रुधिर और मांस के कीचड के लेप से लिप्त तल वाले हैं। इसी कारण अशुचि हैं और वीभत्स हैं या अपक्व गंध वाले हैं। बहुत ही घृणाजनक પ્રભા પૃથ્વીના નારકેના નારકાવાસ ત્રીસ લાખ છે, એવું મેં તથા અન્ય તીર્થ” કરેએ પણ કહ્યું છે. તે રત્નપ્રભાના ત્રીસ લાખ નારકાવાસ અંદરથી ગળાકાર છે. બહારથી ચતુરસ છે (ચારસ) અને નીચે (સજાયા) ભુરખના સમાન તીર્ણ આકારવાળા છે. સદેવ અન્ધકાર યુક્ત હોવાથી અંધારાવાળા છે. કેમકે ત્યા ગ્રહ, ચન્દ્રમાં સૂર્ય, નક્ષત્ર વિગેરે તિષ્કને સંચાર નથી થતું. ઉપલક્ષણ થી ત્યાં તારાઓને પણ અભાવ સમજી લેવા જોઈએ તે નારકાવાસ સ્વભાવ સિદ્ધ મેદ, ચબી સડેલ લેહી અને માસના કીચડના લેપથી લિપ્ત તળવાળા છે એ કારણે અપવિત્ર છે અને બીભત્સ છે અગર અપક્વગંધ વાળા છે ખૂબજ ધૃણાજનક છે. પરમ દુધવાળા છે મૃત ગાય આદિના સડેલા કલે