________________
प्रमेयचोधिनी टीका द्वि. पद २ सू.८ रयिकाणां स्थानानि
६२३ प्सिताचेति तथाविधाः 'परमदुभिगंधा' परमदुरभिगन्धाः-मृतगादिकलेवरेभ्योऽपि अत्यन्तानिष्टदुरभिगन्धाः, 'काउय अगणिवन्नाभा' कापोताग्निवर्णाभाः -मायमानलोहाग्निज्वालासदृशाः 'कक्खडफासा'-कर्कशस्पर्शाः, कर्कशाःकठोराः, अतीवदुःसहाः स्पर्शा येषां ते कर्कशत्पर्शाः, 'दुरहियासा'-दुरध्यासाः, दुःसहा इत्यर्थः, 'अमुभा णरगा' अशुभाः-अरमणीयाः, नरकाः-नरकावासा भवन्ति, 'अमुभा णरगेसु वेयणाओ' अशुभाः नरकेपु वेदना भवन्ति, 'एत्थ णं' अत्र खलु-उपर्युक्तस्थानेषु 'रयणप्पभापुढवीनेरझ्या ॥'-रत्नप्रभा पृथिवीनैरयिकाणाम् ‘पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि-स्वस्थानानि प्रज्ञप्तानि सन्ति, 'उववाएणं लोयस्स असंखेजइभागे' -उपपातेन-उपपातापेक्षया लोव स्या संख्येयतमेभागे, 'समुग्धा एणं लोयस्स असंहे.ज्जइमागे' समुद्घातेन-समुदघातापेक्षया लोक स्य असंख्येयतमे भागे, 'सहाणेणं लोयरस असंखेजइ भागे । स्वस्थानेन-स्वस्थानापेक्षया लोकस्य असंख्येयतमे भागे पर्याप्तापर्याप्तकाः हैं। दुर्गध वाले हैं-मृत गाय आदि के सडे हुए कलेवरों से भी अधिक अनिष्ट बदबू वाले हैं। कापोत अग्नि के समान वर्ण वाले हैं अर्थात् धों की जाती हुई लोहाग्नि की ज्वालाओं के सदृश हैं। उनका स्पर्श इतना कठोर होता है कि सहना कठिन होता है । इसी कारण वे दुरध्यास कहे जाते हैं। वे नरकावास अशुभ अर्थात् अरमणीय होते हैं और वहां की वेदनाएं भी अशुभ होती हैं। ____ इन उपर्युक्त स्थानों अर्थात् नारकावासों में रत्नप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्वस्थान कहे हैं। वे उपपात की अपेक्षा लोक के असंख्यातवें भाग में होते हैं, समुद्घात की अपेक्षा लोक के असंख्यात में भाग में होते हैं और स्वस्थान की अपेक्षा भी लोक के असंख्यातवें भाग में होते हैं । इन स्थानों में बहुत-से रत्नવરોથી પણ અધિક અનિષ્ટ બદબ વાળા છે. કપોત અગ્નિના સમાન વર્ણવાળા છે અર્થાત્ ફેંકાતા એવા લેહાગ્નિની જવાળાઓના સદશ છે. તેઓને સ્પર્શ એટલે બધે કઠોર હોય છે કે સહન કરવું કઠણ પડે છે. એ કારણે તેઓ દુરવ્યાસ કહેવાય છે. તે નરકાવાસે અશુભ અર્થાત્ અરમણીય હોય છે અને ત્યાંની વેદનાઓ પણ અશુભ હોય છે - આ ઉપર્યુક્ત સ્થાને અર્થાત્ નારકાવાસમાં રત્નપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકોના સ્વાસ્થાન કહ્યા છે. તેઓ ઉપપાતની અપેક્ષાએ લેકના અસંખ્યાતમાં ભાગમાં હોય છે. સમુઘાતની અપેક્ષાએ લેકના અસંગ્માતમાં ભાગમાં હોય છે. અને સ્વસ્થાનની અપેક્ષાએ પણ લેકના અસંખ્યાતમાં ભાગમાં