________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.७ नैरयिकाणां स्थानानि
६१५ पन्थाः-मार्गों येभ्यस्ते व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्क्रपथाः, तथा ‘मेयवसापूयपडलरुहिरमांसचिविखल्ललित्ताणुलेवणतला'-मेदो वसा पूतिपटलरुधिरमांसकर्दमलिप्तानुलेपनतलाः, स्वभावसिद्धेमदोवसापूतिरुधिरमांसैर्यश्चिविखल्लः पङ्कस्तेन लिप्तम् उपचितम् अनुलेपनेन-सकल्लिप्तस्य पौनः पुन्येन उपलेपनेन तलं-भूमिथेपां ते मेदोवसापूतिरुधिरमांसचिक्विल्ललिप्तानुलेपनतलाः इत्यर्थः, अत एव असुइवीसा'-अशुचिवीभत्साः, अशुचयः-अपवित्राः वीभत्सा:-अतिजुगुप्सिताः विस्रावा-आमगन्धिकाः, 'परम्.दुनिभगंधा'-परमदुरभिगन्धाः मृतगोमहिपादिकलेवरेभ्योऽपि अतीवानिष्टदुरभिगन्धा इत्यर्थः, 'काउय अगणिबन्नाभा'-कापोताग्निवर्णाभाः लोहेमायमाने यादृक् कपोतो वहुकृष्णरूपोऽग्नेर्वर्णो भवति-यादृशी बहुकृष्णवर्णभूता अग्निज्वाला विनिर्गच्छति, तादृशी आभा-आकारो येषां ते कपोताग्निवर्णाभाः, मायमानलोहाग्निज्वालासदृशा इत्यर्थः, नारकोत्पत्तिस्थानव्यतिरेकेणान्यत्र सर्वत्रापि उप्णरूपत्वात्, एतच्च पष्ट सप्तमपृथिवीवर्जमवगन्तव्यम्, को स्पष्ट करने के लिए कहा है-वहां ग्रह, चन्द्रमा, सूर्य, नक्षत्र और ताराओं की प्रभा नहीं होती, अर्थात् वहां ज्योतिषकों का सर्वथा अभाव है । उनका तलभाग स्वभावसिद्ध मेद, चर्वी, सडे रुधिर और मांस के कीचड के लेप से लिप्त रहता है । वे नारकावास अशुचि एवं अत्यन्त घृणा जनक होते हैं । घोर दुर्गंध वाले होते हैं। वहां की दुर्गंध मृत गाय, भैंस आदि के कलेवरों की दुर्गध से भी अतीव अनिष्ट होती है । लोहे को खूब गर्म करने पर जैसा कपोत-अत्यन्त कृष्ण अग्नि का वर्ण होता है अर्थात् गहरी नीली-काली आग की ज्वाला निकलती है, वैसी आभा वाले होते हैं, तात्पर्य यह है कि नारकावास धों की जाती हई लोहाग्नि की ज्वाला के समान हैं, क्योंकि नारकों की उत्पत्ति के स्थानों को छोड कर सर्वत्र उष्ण होते हैं। यह कथन ત્યા ગ્રહ, ચન્દ્રમા, સૂર્ય, નક્ષત્ર અને તારાઓની પ્રભા હોતી નથી અર્થાત ત્યાં તેજન સદાય અભાવ હોય છે. તેના તલભાગમાં સ્વભાવસિદ્ધ મેદ, ચબી સડેલા લેહી પરૂ અને માંસના કીચડના લેપથી લિપ્ત રહે છે. તે નરકાવાસ અશુચિ તેમજ અત્યન્ત ધૃણાજનક હોય છે. ઘોર દુર્ગધવાળા હોય છે ત્યાંની દુર્ગધ મરેલી ગાય, પાડા- ભેસ આદિના કલેવની દુર્ગધથી અતીવ અનિષ્ટ હોય છે. લેઢાને ખૂબ ગરમ કરવાથી જેમ કપત–અત્યન્ત કૃષ્ણ અગ્નિનો રંગ થાય છે અર્થાત્ નીલ અને કાળી આગની જવાળા નિકળે છે, તેવી આભાવાળા હોય છે. તાત્પર્ય એ છે કે નારકાવાસ ધમવામાં આવેલા હાગ્નિની વાળાના સમાન છે કેમકે નારકની ઉત્પત્તિના સ્થાને સિવાય બધે ઉષ્ણતા હોય છે. આ