________________
६१६
प्रज्ञापनासूत्रे
वक्ष्यते च 'नवरं छहसत्तमीसुणं काउअगणिवन्नाभा न भवति' इति तथा 'कक्खडफासा' - कर्कश स्पर्शाः- कर्वशः - अतीव दुःसह : सोहुमशक्यः, असिपत्रधारायाव स्पर्शो येषु ते कर्कशस्पर्शाः अत एवाह 'दुरहियासा' दुरध्यासाः, दुःखेनाध्यास्यन्ते - सह्यन्ते इति दुरध्यासाः, दुःसहा इत्यर्थः, 'असुभा' - अशुभाः दर्शनेन अमनोरमाः 'नरगा'-'नरकाः भवन्ति, तथा - 'अशुभाः - गन्धरसस्पर्शशब्दैरतीवासातरूपाः 'नरगेसु वेयणाओ' - नरकेषु वेदना भवन्ति, 'एत्थ णं' - अत्र खल- उपर्युतस्थलेषु 'नेरइयाणं' - नैरयिकाणाम् 'पजत्ताप गाणं' - पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' - स्थानानि - स्वस्थानानि प्रज्ञप्तानि - प्ररूपितानि सन्ति मया -महावीरेण, अन्यैस्तीर्थकृदभिच, 'उबवाएणं लोयल्स असंखेज्जडभागे' - उपपातेनउपपातमाश्रित्य उपपातापेक्षयेत्यर्थः, लोकस्य असंख्येयभागे असंख्येयतमे भागे 'समुग्धाएणं लोयस्स असंखेज्जडभागे' - समुद्घातेन - समुद्घातापेक्षया लोकस्य असंख्येय भागे असंख्येयतमे भागे, 'सहाणेण लोयस्स असंखेज्जइभागे' - स्वस्थानेन - स्वस्थानापेक्षया लोकस्यासंख्येयभागे - असंख्येयतमे भागे पर्याप्तापर्याप्तका छठी और सातवीं पृथ्वी के सिवाय अन्य पृथ्वियों के विषय में समझना चाहिए । आगे कहेंगे कि छठी और सातवीं पृथ्वी के नारकावास कपोताग्नि के वर्ण जैसे नहीं होते । उनका स्पर्श तलवार की धार के समान अतीव कर्कश और दुस्सह होता है। इसी कारण उन्हें 'दुरध्यास' अर्थात् दुस्सह कहीं है । वे नरक अशुभ होते हैं और नरक की वेदनाएं भी गंध, रस, स्पर्श तथा शब्द से अत्यन्त अशुभ असाता रूप होती हैं । इन स्थानों में पर्याप्त और अपर्याप्त नारकों के स्वस्थान कहे गए हैं ।
उपपात की अपेक्षा लोक के असंख्यातवें भाग में, समुद्घात की अपेक्षा लोक के असंख्यातवें भाग में और स्वस्थान की अपेक्षा लोक
કથન છઠ્ઠી અને સાતમી પૃથ્વીના સિવાય અન્ય પૃથ્વીયાના વિષયમાં સમજવાનુ છે. આગળ કહેશે કે છઠ્ઠી અને સાતમી પૃથ્વીમાં નરકાવાસ કપોતાગ્નિ ના જેવા હાતા નથી. તેમના સ્પર્શી તલવારની ધારના જેવા અતીવ તીક્ષ્ણ અને દુઃસહ હાય છે. તે કારણે તેમને દુરથ્યાસ અર્થાત્ દુઃસહ કહ્યા છે. એ નરક અશુભ હોય છે અને નરકની વેદનાએ પણ ગંધ, રસ, સ્પર્શી તથા શબ્દથી અત્યન્ત અશુભ અસુખ રૂપ હોય છે. આ સ્થાનેમા પર્યાસ અને અપર્યાપ્ત નારકેટના સ્વસ્થાન કહેવાયેલા છે.
ઉપપાતની અપેક્ષાએ લેાકના અસંખ્યાતમા ભાગમાં સમુદ્ધાતની અપેક્ષાએ લેાકના અસખ્યાતમા ભાગમાં અને સ્વસ્થાનની અપેક્ષાએ લેપ્ટના અસ ́ખ્યાતમા