________________
४५६
प्रतापनासूत्र 'तं जहा'-तद्यथा-रायगिहमगह १'-राजगृहं नगरं, मगधो जनपदः, तथा च मगधेषु जनपदेषु राजगृह नगरं क्षेत्रार्यत्वेन उच्यते 'चंपा अंगार' चम्पानगरम्, अङ्गो जनपदः, अङ्गेषु जनपदेपु चम्पानगरं क्षेत्रार्यत्वेन प्रसिद्धमित्यर्थः, 'तह'तथा 'तामलित्तिवंगाय३' तामलिप्तः नगरम् वङ्गश्च जनपदः, वङ्गेपु जनपदेपु ताम लिप्तिनगर क्षेत्रार्यत्वेन उच्यते, 'कंचणपुरं कलिंगा४'-काश्चनपुर नगरम्, कलिंगो जनपदः, कलिङ्गेषु जनपदेषु काञ्चनपुर नगरं क्षेत्रार्यत्वेनोच्यते, 'वाणारसी चेव कासीय५'-वाराणसीचैव नगरम् काशी च जनपदः, तथा च कागीजनपदेषु वाराणसी नगरं क्षेत्रार्यत्वेन उच्यते ॥१०८॥ 'साएयकोसला ६'-साकेतो नगरं, कोशलो जनपदः, कोशलजनपदेषु साकेतनगरं क्षेत्रायत्येनोच्यते, 'गयपुरं च कुरु७'-गजपुरश्चनगरं, कुरुश्चजनपदः, कुरुषु जनपदेपु गजपुरं नगरं क्षेत्रार्यत्वेन प्रसिद्धम्, 'सोरियं कुसट्टाय८' सौरिकं नगरं, कुशावर्तश्च जनपदः, कुशावर्तजनपदेपु सौरिकं नगर क्षेत्रार्यत्वेन प्रसिद्धम् 'कंपिल्लं पंचाला९'-काम्पिल्यं नगरम्, पञ्चालो जनपदः, पञ्चालेषु जनपदेपु काम्पिल्यं नगरं क्षेत्रार्यत्वेन व्यपदिश्यते, 'अहिच्छत्ता जंगलाचेव १०' अहिच्छत्रा नगरम् , जङ्गलश्च जनपदः, तथा च जङ्गलजनपदेषु अहिच्छत्रा नगर क्षेत्रार्यत्वेन व्यवयिते ॥१०९॥ 'वारवई सोरहा ११' द्वारावती नगरम् सौराष्ट्रो जनगदः, सौराष्ट्रेषु जनपदेषु द्वारावती नगरं क्षेत्रार्यत्वेन प्रकार के हैं । वे इस प्रकार हैं-(१) मगध देश में राजगृह नगर आर्य क्षेत्र है (२) अंग देश में चम्पानगरी आर्य क्षेत्र है (३) बंगदेश में तामलिप्ति नगरी आर्य क्षेत्र है । (४) कलिंग देश में कांचनपुर आर्य क्षेत्र है । (५) काशी देश में वाराणसी नगरी आर्य क्षेत्र है (३) कोशल देश में साकेतनगर आर्य क्षेत्र है। (७) कुरुदेश में गजपुर (हस्तिनापुर) आर्य क्षेत्र है। (८) कुशावर्त्त देश में सोरियपुर (सौरिकनगर) आर्य क्षेत्र है। (१) पंचालदेश में काम्पिल्यपुर (१०) जांगल देश में अहिछत्रनगर (११) सौराष्ट्र में बारावती (द्वारिका) (१२) विदेह जन
(१) मगध देशमा २०२ सय क्षेत्र छ (२) महेशमा य ५॥ नारी मात्र छ, (3) महेशमा सिसि नगरी मात्र छ (४) કલિંગ દેશમાં કાંચનપુર નગર આય ક્ષેત્ર છે (૫) કાશી દેશમાં વારાણસી નગરી આર્ય ક્ષેત્ર છે.
(૬) કેશલ દેશમાં સાકેતનગર આર્ય ક્ષેત્ર છે (૭) કુરૂદેશમા હસ્તિનાપુર माय क्षेत्र छ (८) शावत देशमा सोरिय५२ (सौरि ना२) आय क्षेत्र छे. (6) पयादा देशमा ४iपिझ्यपु२ (१०) one देशमा २७३ नग२ (११) સૌરાષ્ટ્રમાં દ્વારાવતી (દ્વારકા) (૧૨) વિદેહ જનપદમાં મિથિલા નગરી (૧૩)