________________
६०८
प्रशापनासूत्रे स्थले सामान्यपञ्चन्द्रियाणाम् 'पज्जत्तापजत्तगाणं'-पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि-स्वस्थानानि प्रज्ञप्तानि?-प्ररूपितानि ? भगवान् उत्तरयति 'गोयमा !' हे गौतम ! 'उडलोयस्स तदेकदेसभाए' ऊलोकस्य तदेकदेशभागेमन्दरादिकूपादिपु 'अहोलोयस्स तदेकदेसभाए' अधोलोकस्य तदेकदेशभागे-अधोलोकस्थग्रामकूपतडागादिषु तिरियलोए तिर्यग्लोके 'अगडेसु' अबटेषु-कूपेषु 'तलाए सु'-तडागेपु नदीसु'-नदीषु-गङ्गायमुना सिन्धुप्रभृतिषु 'दहेसु'-द्रहेषु-हूदेषु-पद्महूदादिपु 'वावीसु'-वापीपु-चतुरस्रखातरूपासु 'पुक्खा णीसु'-पुष्करिणीषु-वृत्ताकार खातभूमिपु 'दीहियासु-दीर्घिकासु-पूर्वोपदर्शित रूपामु 'गुंजालियासु'-गुजालिकासु-लघुदीर्घिकासु, 'सरेसु'-सरः सु 'सरपंतियासु'-सर पक्तिकासु'सर सरपंतियामु'-सरःसर पतितकासु-पूर्वोपदर्शितासु 'विलेसु'-बिलेषु 'विलपंतियासु'-विलपस्तिकासु-पूर्वोपदर्शितस्वरूपासु 'उज्झरेसु'-उज्झरेषु-गिर्यभसां प्रस्रवेषु 'निज्झरेसु'-निर्झरेपु-गिर्यभसां सदावस्थायिप्रस्रवेषु 'चिल्ललेसु' चिल्लरेपु-अखातस्तोक जलाश्रयेषु भूमिभागेषु गिरिभागेषु वा, 'पल्ललेसु'-पल्ललेषु-अखातलघुसरःसु 'वप्पिणेसु'-वप्रेषु-क्षेत्रेषु केदारेषु 'दीवेसु'-द्वीपेषु 'समु द्देसु'-किमधिकेन ? 'सव्वेसु चेव जलासएसु'-सर्वेषु चैव जलाश्रयेषु 'जलट्ठाणेस' -जलस्थानेषु 'एत्थ णं'-अत्र खलु-उपर्युक्तस्थलेषु 'पंचिंदियाण'- पञ्चेन्द्रिया- गौतम स्वामी अव पंचेन्द्रियों के स्थानों के विषय में प्रश्न करते हैं हे-भगवन् ! सामान्य पंचेन्द्रिय पर्याप्त और अपर्याप्त जीवों के स्थान कहां हैं ? भगवान ने उत्तर दिया-गौतम ! ऊर्ध्व लोक के अन्दर उसके एक भाग में अर्थात् मन्दर पर्वत आदि के कूप आदि में, अधोलोक के एक भाग में अर्थात् अधोलौकिक ग्राम, कूप, तालाब आदि में, तिर्छ लोक में कूप, तालाब, नदी, द्रह, वापी, पुष्करिणी, दीधिका, गुजालिका, सर, सरपंक्ति, सर-सरपंक्ति, बिल, बिलपंक्ति, उज्झर, निर्झर, चिल्लर, पोखर, वप्र, द्वीप और समुद्र आदि स्थानों में, अधिक क्या कहा जाय, सभी जलाशयों और सभी जलस्थानों में सामान्य पंचे.
શ્રી ગૌતમસ્વામી હવે પચેન્દિના સ્થાનની બાબતમાં પ્રશ્ન કરે છેહે ભગવન! સામાન્ય પંચેન્દ્રિય પર્યાપ્ત અને અપર્યાપ્ત જીવોના સ્થાન ક્યાં છે
શ્રી ભગવાન ઉત્તર આપેગૌતમ ! ઉર્વલકની અંદર તેના એક ભાગમાં અર્થાત મંદર પર્વત આદિના ફૂપ આદિમાં અલકના એક ભાગમાં અર્થાત અલૌકિક ગ્રામ, કૃપ તલાવ આદિમાં, તિર્યફ લેકમાં, ફૂપ, તલાવ, નદી, ઘરા વાવ, પુરિણિ, દીકિ, ગુ જાલિકા, સર, સરપંકિત, સર સર પંકિત, બિલ બિલપ કિત, ઉજઝર, નિર્ઝર ગ્રિલ્સર, પ્ર. દ્વીપ, અને સમુદ્ર આદિ સ્થાનમાં