________________
ઇંટરૢ
प्रबोधिनी टीका प्र. पद १ सू३९ समेदवीतरागदर्शनार्थनिरूपणम्
गुणप्रधाननिर्देशेन गुणगुणिनोः कथञ्चिदभेदः सूचितः, एकान्ताभेदे तु गुणनिवृत्तौ गुणिनोऽपि निवृत्त्या शुन्यतापत्तिः स्यात्, एतेऽष्टौ दर्शनाचाराः प्ररूपिताः, प्रकृतमुपसंहरन्नाह - ' से तं सरागदंसगारिया' - ते एते - पूर्वोक्ताः सरागदर्शनार्याः प्रज्ञप्ताः ।
मूलम् - से किं तं वीयरागदंसणारिया ? वीयरागदंसणारिया दुविहा पण्णत्ता, तं जहा उवसंतकसाथ वीयरागदंसणारिया य. खीणकसायवीयरागदंसणारिया य से किं तं उबसंतकसायवीयरागदंसणारिया ? उवसंतकसायवीयरागदंसणारिया दुविहा पण्णत्ता, तं जहा- पढमसमयउवसंतकसायवीयरागदंसणारिया य, अपढमसमयउवसंत कसायवीयरागदंसणारिया य | अहवा चरिमसमय वसंतकसायवीयरागदंसणारिया य, अचरिमसमय उवसंतकसायवीयरागदंसणारिया य । से किं तं खीणकायवीयरागदंसणारिया ? खीणकसायवीयरागदंसणारिया दुविहा पण्णत्ता, तं जहा छउमत्थ खीणकसायवीयरागदंसणारिया य, केवलि खीणकसायवीयरागदंसणारिया य । से किं तं छउमत्थ खीणक सायवीयरागदंसणारिया ?
।
इन चार में गुणप्रधान निर्देश करके गुण और गुणी का कथंचित् अभेद सूचित किया गया है। अगर दोनों में एकान्त अभेद माना जाय तो गुण की सत्ता नहीं रहेगी और गुण के अभाव में गुणी का भी अभाव हो जाएगा । इस प्रकार गुण और गुणी का अभाव होने से शुन्यता का प्रसंग होगा ।
ये आठ दर्शनाचार बतलाए गए हैं, अब प्रस्तुत का उपसंहार करते हैं - यह सराग दर्शनार्य की प्ररूपणा हुई ।
આ ચારેમા ગુણ પ્રધાનતાના નિર્દેશ કરીને ગુણુ અને ગુણીના કથ ચિત્ અભેદ સૂચિત કરેલા છે અગર તેઓમાં એકાન્ત અભેદ માનવામાં આવે તે ગુણની સત્તા નહી રહે અને ગુણુના અભાવમા ગુણીના પણ અભાવ થઈ જશે. એ માટે ગુણ અને ગુણીના અભાવ થવાથી શૂન્યતાના પ્રસંગ આવશે.
આ આઠ દર્શાનાચાર બતાવ્યાં છે.
હવે પ્રસ્તુતના ઉપસ’હાર કરે છે—આ સરાગ દનાની પ્રરૂપણા પુરી થઇ.