________________
- प्रमेयबोधिनी टीका द्वि. पद २ सू.७ नैरयिकाणां स्थानानि
६१३
स्थळे नैरयिकाणां पर्याप्तापर्याप्तकानाम्, स्थानानि - स्वस्थानानि प्रज्ञप्तानि ? तदेव प्रकान्तरेण पृच्छति 'कहिणं भते ! नेरइया परिवसंति ?' - हे भदन्त ! कुत्र खलकस्मिन् स्थळे नैरयिकाः परिवसन्ति : भगवान् उत्तरयति - 'गोयमा' हे गौतम! 'सहाणेणं सत्तसु पुढवीसु' - स्वस्थानेन - स्वस्थानमङ्गीकृत्य स्वस्थनापेक्षयेत्यर्थः, सप्तसु पृथिवीषु नैरयिकाः परिवसन्ति, ता एव सप्त पृथिवीराह - 'तं जहा ' - तद्यथा 'रयणप्पभाए' - रत्नप्रभायाम् 'सक्करप्पभाए' - शर्कराप्रमायाम्, 'बालुयप्पभाए'वालुकाप्रभायाम्, ‘पंकप्पमाए' - पङ्कप्रभायाम्, 'धूमप्पभाए' - धूमप्रभायाम्, 'तम
भाए' - तमः प्रभायाम् ' तमतमप्पभाए' - तमः तमः प्रभायाम्, 'एत्थणं नेरइयाणं' अत्र खलु - उपर्युक्तासु रत्नप्रभादिसप्तपृथिवीषु नैरयिकाणाम् 'चउरासी इनिरयावाससय सहस्सा भवतीति मक्खायं' - चतुरशीतिर्निरयावासशतसहस्राणि चतुशी तिलक्षनरकावासाः भवन्तीत्याख्यातं तीर्थकृद्भिः तथा च पूर्वोक्तासु सप्तसु पृथिवीषु नैरयिकाणां सर्व संख्यया चतुरशीतिलक्षनरकावासाः, तत्र रत्नप्रभायां
"
टीकार्थ- अब पर्याप्त और अपर्याप्त नैरयिकों के स्थान आदि की प्ररूपणा करने के लिए कहते हैं - हे भगवन् ! पर्याप्तक और अपर्यातक नारक जीवों के स्वस्थान कहां हैं ? यही प्रश्न प्रकारान्तर से यों किया गया है - हे भगवन् ! नारक जीव कहां निवास करते हैं ? भगवान् ! उत्तर देते हैं - हे गौतम ! स्वस्थान की अपेक्षा से सात पृथिवियों में रयिक रहते हैं । वे सात पृथ्वियां ये हैं- (१) रत्नप्रभा (२) शर्कराप्रभा (३) वालुकाप्रभा (४) पंकप्रभा (५) धूमप्रभा (६) तमः प्रभा और (७) तमस्तमःप्रभा, इस सात पृथिवियों में नारक के चौरासी लाख नारकावास होते हैं, ऐसा तीर्थकरों ने निरूपण किया है । पूर्वोक्त सातों पृथ्वियों में सब को मिला कर जो चौरासी लाख नारकावास
ટીકા હવે પર્યાપ્ત અને અપર્યાપ્ત નારિયકાના સ્થાન આદિની પ્રરૂપણા કરવાને માટે કહે છે હે ભગવન ! પર્યાપ્તક અને અપર્યાપ્તક નારક જીવાના સ્વસ્થાન કયા છે ? આજ પ્રશ્ન પ્રકારાન્તરે આમ કરાયેલેા છે-હે ભગવન ! નારક જીવ કયા નિવાસ કરે છે?
શ્રી ભગવાન ઉત્તર દે છે કે ગૌતમ ! સ્વસ્થાનની અપેક્ષાએ સાત પૃથિવીયેામાં નયિક રહે છે. તે સાત પૃથ્વીયેા આપ્રમાણે છે.
(१) २त्नप्रभा (२) शशला ( 3 ) वालुअयला (४) अला (4) घूमપ્રભા (૬) તમ પ્રભા (૭) તમસ્તમપ્રભા. આ સાત પૃથિવીયામા નરકેાના ચેારાસી લાખ નારકાવાસ છે, એવુ તીર્થંકરાએ નિરૂપણુ ક" છે. પૂર્વોકત સાતે પૃથિવીયેામાં બધા મળીને જે ચેારાસી લાખ નરકાવાસ છે, તે આ પ્રકાર છે.