________________
प्रशापनासूत्रे उक्तस्थले 'सकरप्पभापुढवीनेरझ्याणं' शर्कराप्रमापृथिवीनैरयिकाणाम् ‘पणवीस निरयावाससयसहस्सा हवंतीति मक्खायं-पञ्चविंशतिनरकावासशतसहस्राणिपञ्चविंशतिलक्षनरकावासा भवन्तीत्याख्यातं मया महावीरेण, अन्यैश्च तीर्थकृद्भिः, 'तेणं णरगा अंतो वट्टा'-ते खलु-पूर्वोक्ता नरकाः पञ्चविंशतिलक्षनरकावासाः, अन्तः-मध्ये आभ्यन्तरे वृत्ताः-वृत्ताकाराः वाहिं चउरंसा'-बहिर्भागे चतुरस्राःचतुरस्राकाराः 'अहे खुरप्पसंठाणसंठिया'-अध:-अधोभागे, क्षुरप्रसंस्थानसंस्थिताःक्षुरप्रस्य-प्रहणविशेपस्येव संस्थानम्-आकारस्तीव्रतालक्षणं तेन संस्थिताः 'निच्चंधयारतसा'-नित्यान्धकारतामसाः, नित्यं-सर्वकालम् प्रकाशाभावेन अन्धकारावृता इत्यर्थः, 'ववगयगहचंदसरनरक्खत्तजोइसियप्पहा'-व्यपगतग्रहचंद्रसूर्यनक्षत्रज्योतिष्कपथाः-व्यपगतः-परिभ्रष्टः ग्रहचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणखात् तारारूपाणाञ्च ज्योतिप्काणां पन्थाः मार्गी येभ्यस्ते तथाविधा इत्ययः, तथामेदवसापूयपडलरुहिरमंसचिक्खिल्ललिताणुलेवणतला'- मेदोवसापूतिपटलरुधिरमांसैर्यश्चिक्खिल्ल:-कईमस्तेन लिप्तम्-उपदिग्धम्, अनुलेपनेन-पौनः पुन्यानुलेपनेन उपचितं तलं-भूमिभागो येपा ते तथाविधाः, अतएव-'असुइवीसा'-अशुमध्य में, एक लाख तीस हजार योजन में शर्कराप्रभा पृथिवी के नारका के पच्चीस लाख नारकावास है, ऐसा मैंने और सभी अन्य तीर्थंकरों ने निरूपण किया है।
वे पच्चीस लाख नरक अन्दर गोलाकार हैं, बाहर चौकोर हैं, नीचे खुरपा के समान तीखे हैं। प्रकाश का अभाव होने के कारण सदैव अंधकार से व्याप्त रहते हैं। वहां ग्रह, चन्द्रमा, सूर्य, नक्षत्र
और उपलक्षण से तारो रूप ज्योतिषकों का संचार नहीं होता वे मेद, चर्वी, मवाद तथा रुधिर और मांस के कोचड के लेप से पुनः पुनः लिप्त तले वाले होते हैं, इस कारण अशुचि और घृणास्पद हैं या તથા નીચેથી પણ એક હજાર જન ભાગને છોડીને મધ્યમાં એક લાખ ત્રીસ હજાર એજનમાં શર્કરા પ્રભા પૃથ્વીના નારકના પચ્ચીસ લાખ નરકાવાસ છે. - એવું મેં અને બધા તીર્થકરેએ નિરૂપણ કર્યું છે.
તે પચ્ચીસ લાખ નરક અન્દર ગોળાકાર છે. બહાર ચતુરસ છે. નીચે ખુરપાના સરખા તીક્ષણ છે. પ્રકાશને અભાવ હેવાના કારણે સદૈવ અંધારાથી વ્યાપ્ત રહે છે. ત્યા ગ્રહ, ચન્દ્રમા, સૂર્ય, નક્ષત્ર અને ઉપલક્ષણથી તારા રૂપ
તિષ્કને સ ચાર થતો નથી. તે મેદ, ચબી, મવાદ પર તથા લોહી અને માસના કીચડ લેપથી પુન પુન લિપ્ત તળવાળા હોય છે. આ કારણે અશુચિ