________________
shrafat टीका द्वि. पद २ सू६ द्वीन्द्रियादोनां स्थानानि
६०३
ठाणा पण्णत्ता ?' गौतमः पृच्छति - हे भदन्त ! कुत्र खलु द्वीन्द्रियाणाम् . पर्यातापर्याप्तकानाम् स्थानानि - स्वस्थानानि प्रज्ञप्तानि ? भगवानाह - 'गोयमा' हे गौतम ! 'उडूलोए' ऊर्ध्वलोकं 'तदेकदेसभागे' तदेकदेशभागे- मेरुपर्वता दिवाप्यादिषु 'अहोलोए तदेकदेस भागे' - अधोलोके, तदेकदेशभागे अधोलौकिक ग्रामकूपतडागादिपु पर्याप्तापर्याप्तद्वीन्द्रियाणां बहूनां प्रायशो जलसंभूतानां शङ्खप्रभृतीनां स्थानानि भवन्ति, 'तिरियलोए'- तिर्यग्लो के 'अगढेसु'अवटेषु - कूपेषु 'तलाएसु' - तडागेषु 'नदीसु' नदीषु 'दहेसु' - द्रहेषु - हदेषु 'बावीस ' वापीषु चतुरस्राकारखातरूपामु 'पुक्खरिणी छु' पुष्करिणीपु- वृत्ताकार खातभूमिरूपासु 'दीहियासु' - दीर्घिकासु 'गुंजालियासु' - गुञ्जालिकासु - लघुदीर्घिकासु 'सरेछु' - सरस्सु 'सरपंतियासु' - सरः पक्तिका 'सरसरपंतियासु' - सरःसरः पङ्क्तिका सु-पूर्वोपदर्शितासु 'विलेसु' - विलेषु 'विलपंतियासु' - विलपक्तिकासु 'उज्झरेमु ' -उज्झरेषु - गिर्यम्भसां प्रस्रवेषु 'निज्झरेसु' निर्झरेषुस्वामी ने प्रश्न किया- भगवन् ! दो इन्द्रिय वाले पर्याप्त और अपर्याप्त जीवों के स्वस्थान कहाँ कहे गए हैं ? भगवान् उत्तर देते हैं - हे गौतम! 'ऊर्ध्वलोक में उसके एक भाग में अर्थात् मेरुपर्वत आदि की वापी आदि में होते हैं, अधोलोक के एक भाग में अर्थात् अधोलौकिक ग्राम, कूप, तालाब आदि में पर्याप्त तथा अपर्याप्त जल में उत्पन्न होने वाले शंख आदि बहुत-से दीन्द्रिय जीवों के स्थान होते हैं । तिछे लोक में कूपों में, तालाबों में, नदियों में, द्रहों में, चौकोर खोदी हुई बावडियों में, वृत्ताकार खोदी हुई भूमि में दीर्घिकाओं (लम्बी वावडियों) में, गुंजालिकाओं (लघु दीर्घिकाओं) में, सरोवरों में, पंक्तिबद्ध सरोवरों में, पूर्वोक्त सर-सरपंक्तियों में, बिलों में, પચેન્દ્રિય જીવેાના સ્વસ્થાન આદિની પ્રરૂપણા કરે છે.
,
શ્રી ગૌતમસ્વામીએ પ્રશ્ન કર્સો-ભગવન્! એ ઇન્દ્રિયવાળા પર્યાસ અને અપર્યાપ્ત જીવાના સ્વસ્થાન કયાં કહેલાં છે?
શ્રી ભગવાન્ ઉત્તર આપે છેડે ગૌતમ! ઉર્ધ્વ લેાકમાં તેના એક ભાગમા અર્થાત્ મેરૂ પર્યંત આદિની વાપી આદિમા થાય છે, અધેલાકના એક ભાગમાં અર્થાત્ અલૌકિક ગ્રામ, રૂપ, તલાવ આદિમા પર્યાપ્ત તથા અપર્યાસ જળમાં ઉત્પન્ન થનારા શંખ આદિ ઘણા દ્વીન્દ્રિય જીવેાના સ્થાન હાય છે. તિ ્ सोभा, वामोभां तसावोभा, नहीयोभा, डोभा, यतुरस मोहेसी वावडीयो મા, ઘૃત્તાકાર ખાદેલી જમીનમાં, લાખી વાડિયેામા, ગુ જાલિકાઓમાં (નાની થાવા), સરાવામાં, પંક્તિબદ્ધ સરાવરામાં, પૂર્વોક્ત સરસર પક્તિઓમાં,
-
-