________________
प्रमेयवोधिनी टीका द्वि. पद २ सू.१० नैरयिकाणां स्थानानि 'ठाणा पण्णत्ता'-स्थानानि-स्वस्थानानि प्रज्ञन्तानि ? प्ररूपितानि ? सन्ति, तदेव प्रकारान्तरेण स्फुटयितुमाह-'कहि णं भंते ! वालुयप्पभापुढवीनेरइया परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन प्रदेशे वालुकाप्रमापृथिवीनैरयिकाः परिवसंति ? भगवानाह-'गोयमा' हे गौतम ! 'वालयप्पभापुढवीए'-चालुकाप्रभाषथिव्याः, 'अट्ठावीसुत्तरजोयणसयसहस्तवाहलाए' अष्टानिंगयुत्तरयोजनशतसहस्रवाहल्यायाः अष्टाविंशतिसहस्राधिकलक्षयोजनविस्तारायाः उपरि उपरि-अप्रभागे एग जोयणसहस्सं ओगाहित्ता'-एकं योजनसहस्रम् अश्गाद्य 'हेटा चेगं जोयणसहस्सं वज्जित्ता'-अधश्च-अधस्तात् एकं योजनसहा वर्जयित्वा 'मज्झे छब्बीमु. त्तर जोयणसयसहस्से'-मध्ये-मध्यभागे, पड़विंगत्युत्तरयोजनगतसहस्र-पइविंशतिसहस्राधिकलक्षयोजनेमु एत्थ णं'-अत्र खलु-उपयुक्तस्थले 'वालयप्पमापुढयो नेरइयाणं-बालुकाप्रभापृथिवीनरयिकाणाम् 'पम्नरस निरयावाससयसहस्सा'पञ्चदश नरकावासगतसहस्राणि-पञ्चदशलक्षनरकावासाः, "भवंतीति मक्खायं भवन्तीत्याख्यातं मया महावीरेण, अन्यैस्तीर्थकृद्भिश्च, 'तेणं णरगा अंतो वट्टा'ते खलु-पूर्वोक्ताः, नरका:-पञ्चदशलक्षनरकावासाः, अन्तो-मध्ये-आभ्यन्तरे इत्यर्थः वृत्ताः-वृत्ताकाराः, 'वाचिउरंसा' वहिभांगे चतुरस्त्राः-चतुरस्नाकाराः, 'अहे खुरप्पसंठाणसठिया'- अधः-अधोभागे क्षुरप्रसंस्थानसंस्थिता:-क्षुरप्रस्यउत्तर दिया-एक लाख अट्ठाईस हजार योजन सोटी वालकाप्रभा पृथ्वी के ऊपर के एक हजार योजन और नीचे से भी एक हजार योजन भृभाग को छोडकर बीच में जो एक लाख छब्बीस हजार योजन भूमि भाग है, उसमें वालुकाप्रमा के नारकों के पन्द्रह लाख नारकावास हैं, ऐसा मैंने तथा अन्य तीर्थकरों ने भी कहा है।
वे नारक अर्थात् नारकावाम भीतर से गोलाकार हैं, बाहर से
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન વાલુકાપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકેના સ્થાન કયા કહ્યા છે ? તેને સ્પષ્ટ કરવાને માટે ફરીથી કહ્યું હે ભગવન | વાલુકાપ્રભા પૃથિવીના નારક કયા નિવાસ કરે છે?
શ્રી ભગવાને ઉત્તર આપ્યો–એક લાખ અડચાવીસ હજાર ચોજન મોટી વાલુકાપ્રભા પૃથ્વીના ઉપરના એક હજાર જન અને નીચેથી પણ એક હજાર જિન ભૂભાગને છોડીને વચમા જે એક લાખ છવ્વીસ હજાર જન ભૂમિ ભાગ છે, તેમાં વાલુકાપ્રભાના નારકના પદર લાખ નારકાવાસો છે. એમ મેં તથા અન્ય તીર્થકરેએ પણ કહ્યું છે
તે નરક અથવા નરકાવાસ અંદરથી ગોળાકાર છે, બહારથી ચરસ છે. प्र० ८०