________________
प्रमेययोधिनी टीका द्वि. पद २ सू.१० नैरयिकाणां स्थानानि 'पज्जत्तापज्जत्तगाणं-पर्याप्तापर्याप्तकानाम् 'ठाणा' एण्णत्ता' -स्थानानि-स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति, 'उववाएणं लोयस्स असंखेज्जइभागे'-उपपातेन-उपपातापेक्षया लोकस्यासंख्येयभागे, 'समुग्घाएणं लोयस्स असंखेज्जइमागे' समुद्घातेन लोकस्य असंख्येयभागे-असंख्येयतमे भागे इत्मर्थः 'सहाणेणं लोयस्स असंखेज्जइमागे'-स्वस्थानेन-स्वस्थानापेक्षया लोकस्य असंख्येयभागे-असंख्येयतमे भागे इत्यर्थः 'तत्थ णं वहवे वालयप्पभापुढवीनेरइया परिवसति'-तत्र खलु-उपयुक्तस्थाने बहवो वालुकाप्रभापृथिवीनैरयिकाः परिवसन्ति, ते च नैरयिकाः काला'-कृष्णाः 'कालोभासा' -कृष्णावभासा:-अत्यन्तकृष्णवर्णकान्तयः, अत एव 'गंभीरलोहरिसा'- गम्भीरलोमहर्षाः-गम्भीरः -अतीवोत्कटः, दर्शनेन लोमहर्षः-रोमाञ्चोद्गमो येभ्यस्ते तथाविधाः, अतएव 'भीमा-भयङ्कराः 'उत्तासणगा'-अतीव त्रासोत्पादकाः 'परमकृष्णाः-अतीय कृष्णवर्णाः, 'वण्णेणं पण्णत्ता' वर्णेन-वर्णापेक्षया प्रज्ञप्ताः 'समणाउसो !' हे श्रमणायुष्मन् ! 'तेणं निच्च भीता' ते खलु नैरयिकाः नित्यं-- सर्वकालं भीताः-भययुक्तास्तिष्ठन्ति, 'पिच्चं तत्था'-नित्यं-सर्वकालं त्रासिताः ____ उपर्युक्त स्थानों में वालुकाममा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहे गए हैं । उपपान की अपेक्षा लोक के असंख्यातवें भाग में, लसुद्धात की अपेक्षा लोक के असंख्यातवे भाग में और स्वस्थान की अपेक्षा भी लोक के असंख्यातवें भाग में होते हैं। वहां वालुकाममा पृथिवी के बहुत-से नारक रहते हैं। वे नारक जीव काले हैं, अत्यन्त कालो कान्ति बाले हैं, अतएव उन को देखने मात्र से उत्कृष्ट रोमांच हो आता है । वे भयंकर और तीव्र त्रासजनक होते हैं । हे आयुप्मन् अमग ! वे वर्ण से अत्यन्त ही कृष्ण होते हैं । वे नारक निरन्तर भययुक्त रहते हैं, सर्वदा त्रासयुक्त बने रहते हैं और उन्हें सदैव त्रास पहुंचाया निरन्तर रहता है-वे आपस में भी एक दूसरे को
ઉપર્યુક્ત સ્થાનોમા વાલુકાપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકના સ્થાન કહેલા છે. ઉપ૨ાતની અપેક્ષાએ લેકના અસ ખ્યાતમા ભાગમા, સમદ ઘાતની અપેક્ષાએ લેકના અસ યાતમાં ભાગમાં અને સ્વસ્થાનની અપેક્ષાએ પણ લેકના અસંખ્યાતમા ભાગમાં થાય છે. ત્યા વાલુકાપ્રભા પૃથ્વીના ઘણા નારક રહે છે. તે નારક જીવ કાળા છે. અત્યન્તકાળી કાન્તિવાળા છે. તેથી જ તેમને જોવા માત્રથી ઉત્કૃષ્ટ રામા થઈ આવે છે. તેઓ ભયંકર અને તીવ્ર વાસ જનક હોય છે. તે આયુમન્ શ્રમણ ! તેઓ રગે ખૂબજ કૃણ હેય છે. તેઓ (નાર) નિરન્તર ભયયુક્ત રહે છે, સર્વદા ત્રાસ યુક્ત રહે છે. અને