________________
प्रमेयवोधिनी टीका द्वि. पद २ सू.९ नरयिकाणां स्थानानि
६२७ टीका-अथ पर्याप्तापर्याप्तकशर्कराप्रभा पृथिवीनैरयिकाणां स्थानादिकं प्ररूपयितुमाह-'कहि णं भंते ! सकरप्पभापुढवी नेरइयाणं' गौतमः पृच्छति-हे भदन्त ! कुत्र खल-कस्मिन् प्रदेशे शर्कराप्रभापृथिवीनैरयिकाणाम् ‘पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानास् 'ठाणा एण्णत्ता' स्थानानि-स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि ? तदेवविशदयितुं प्रकारान्तरेण पृच्छति-'कहि णं भंते ! सकरप्पभापुडवीनेरइया परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे शर्कराप्रभापृथिवीनैरयिकाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा 'हे गौतम ! सकरप्पभापुढवीए'-शर्कराप्रभापृथिव्याः , 'वत्तीसुत्तरजोयणसयसहससबाहल्लाए' -द्वात्रिंशत्सहस्रोत्तरयोजनशतसहस्रवाहल्यायाः-द्वात्रिंशत्सहस्राधिकलक्षयोजनविस्तारायाः, 'उवरिं' उपरि-ऊर्ध्वम् ‘एगं जोयणसहस्सं ओगाहित्ता' --एक योजनसहस्रमवगाद्य 'हेटा चेगं जोयणसहस्सं वज्जित्ता'-अधश्च-अधोभागे एकं योजनसहस्रं वर्जयित्वा 'मज्झे तासुत्तरे जोयणसयसहस्से-मध्ये त्रिंशदुत्तरे योजनशतसहस्र-त्रिंशत्सहस्राधिकलक्षयोजनेसु 'एत्थ णं'-अत्र खलुसंठाणसंठिया) नीचे खुरपा के आकार के तीक्ष्ण-हैं (निचंधयारतमसा) नित्य अंधकार से तामस है इत्यादि पूर्ववत् ।।९।।
टीकार्थ-अव शर्कराप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान आदि की प्ररूपणा करने के लिए कहते हैं । गौतम स्वामी ने प्रश्न किया-भगवन् ? शर्कराप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां कहे गए हैं ? इसी को स्पष्ट करने के लिए कहा है-भगवन् ! शर्कराप्रभा के नारक कहां निवास करते हैं ? भगवान ! उत्तर देते हैं-हे गौतम ! एक लाख बत्तीस हजार योजन मोटाई वाली शर्कराप्रमा पृथिवो के ऊपर के एक हजार योजन भाग को छोड कर तथा नीचे से भी एक हजार योजन भाग को छोड कर नाय सुरपाना २४१२वा तley छे (निच्चंधयारतमसा) नित्य स-५४१२था તામસ છે. ઈત્યાદિ પૂર્વવત્ + ૯
ટીકાઈ–હવે શર્કરપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકેના સ્થાન આદિની પ્રરૂપણ કરતા કહે છે.
શ્રી ગૌતમ સ્વામીએ પ્રશ્ન કર્યો-હે ભગવન્ ! શર્કરામભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકોના સ્થાન કયા કહેવાયેલા છે ? તેને સ્પષ્ટ કરવાને માટે ४घुछ-मापन । २४२२ लाना ना२४ च्या निवास ४२ छ?
- શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ એક લાખ બત્રીસ હજાર યોજન મોટા વાળી શર્કરપ્રભા પૃથ્વીના ઉપરના એક હજાર જન ભાગને છોડીને