________________
प्रमेयबोधिनी टीका हि. पद २ सू.८ रयिकाणां स्थानानि प्सिताश्चेति तथाविधाः 'परमभिगंधा' परमदुरभिगन्धा:-मृतगवादिकलेबरेभ्योऽपि अत्यन्तानिष्टदुरभिगन्धाः, 'काउय अगणिवन्नामा' कापोताग्निवर्णाभाः -ध्मायमानलोहाग्निज्वालासदृशाः 'कक्खड फासा'-कर्कशस्पर्शाः, कर्कशाःकठोराः, अतीवदुःसहाः स्पर्शा येषां ते कर्कशस्पर्शाः, 'दुरहियासा'-दुरध्यासाः, दुःसहा इत्यर्थः, 'असुभा गरगा' अशुभाः-अरमणीयाः, नरका:-नरकावासा भवन्ति, 'असभा णरगेसु वेयणाओ' अशुभाः नरकेपु वेदना भवन्ति, 'एत्थ णं' अत्र खलु-उपर्युक्तस्थानेषु 'रयणप्पभापुढवीनेरझ्या ण'-रत्नप्रभा पृथिवीनैरयिकाणाम् 'पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि-स्वस्थानानि प्रज्ञप्तानि सन्ति, 'उववाएणं लोयस्स असंखेज्जाइमागे' -उपपातेन-उपपातापेक्षया लोव स्यासंख्येयतमेमागे, 'समुग्धाएणं लोयस्स ३.संहे.ज्ज इमागे' समुद्धातेन-समुद्घातापेक्षया लोक स्य असंख्येयतमे भागे, 'सहाणेणं लोयरस असंडेज्जइ भागे । स्वस्थानेन-स्वस्थानापेक्षया लोकस्य असंख्येयतमे भागे पर्याप्तापर्याप्तकाः हैं । दुर्गध वाले हैं-मृत गाय आदि के सडे हुए कलेवरों से भी अधिक अनिष्ट बदबू वाले हैं। कापोत अग्नि के समान वर्ण वाले हैं अर्थात् धों की जाती हुई लोहाग्नि की ज्वालाओं के सदृश हैं । उनका स्पर्श इतना कठोर होता है कि सहना कठिन होता है । इसी कारण वे दुरध्यास कहे जाते हैं। वे नरकावास अशुभ अर्थात् अरमणीय होते हैं और वहां की वेदनाएं भी अशुभ होती हैं।
इन उपर्युक्त स्थानों अर्थात् नारकावासों में रत्नप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्वस्थान कहे हैं । वे उपपात की अपेक्षा लोक के असंख्यातवे भाग में होते हैं, समुद्घात की अपेक्षा लोक के असंख्यात वे भाग में होते हैं और स्वस्थान की अपेक्षा भी लोक के असंख्यातवें साग में होते हैं । इन स्थानों में बहुत-से रत्नવરોથી પણ અધિક અનિષ્ટ બદબ વાળા છે. કૉંત અગ્નિના સમાન વર્ણવાળા છે અર્થાત્ કુંકાતા એવા હાગ્નિની જ્વાળાઓના સદશ છે. તેઓને સ્પર્શ એટલે બધે કઠેર હોય છે કે સહન કરવું કઠણ પડે છે એ કારણે તેઓ દુરધ્યાસ કહેવાય છે. તે નરકાવાસે અશુભ અર્થાત્ અરમણીય હોય છે અને ત્યાંની વેદનાઓ પણ અશુભ હોય છે.
આ ઉપર્યુક્ત સ્થાને અર્થાત્ નારકાવાસમાં રત્નપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકોના સ્વસ્થાન કહ્યાં છે. તેઓ ઉપપાતની અપેક્ષાએ લોકના અસંખ્યાતમા ભાગમાં હોય છે. સમુદુઘાતની અપેક્ષાએ લોકના અસંખ્યાતમાં ભાગમાં હોય છે. અને સ્વસ્થાનની અપેક્ષાએ પણ લોકના અસંખ્યાતમા ભાગમાં