________________
प्रज्ञापनासूत्रे महावीरेण अन्यैश्च तीर्थकृद्भिः, 'ते णं नरगा अंतो बट्टा'-ते खलु नरका:-रत्नप्रभापृथिवी त्रिशल्लक्षनरकावासाः, अन्तः-मध्ये आभ्यन्तरे इत्यर्थः, वृत्ताः-वृत्ताकाराः 'वाहिं चउरसा'-बहिर्भागे चतुरस्त्रा:-चतुस्राकाराः, 'अहे खुरप्पसंठाणसंठिया'अधः-अधोभागे भूमितले इत्यर्थः क्षुरप्रसंस्थानसंस्थिताः, क्षुरप्रस्य प्रहरणविशेप स्येवसंस्थानम्-तीक्ष्णतारूप आकार स्तेन संस्थिता, इति क्षुरग्रसंस्थानसंस्थिताः 'निच्चंधयारतमसा'-नित्यान्धकारतामसाः, नित्यं-सर्वकालम् अन्धकारतामसा:-तमसा सर्वकालान्धकाराः, अतएव 'ववगयगहचंदसूरनक्खत्तजोइसियपहा -व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्यथाः, व्यपगतः परिभ्रष्टः ग्रहचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणवात् तारारूपाणाश्च ज्योतिष्काणां प्रभायुक्तानां देवानां पन्थाः-मागों येभ्य स्ते व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिप्कपथाः, 'मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणातला'-मेदोवसापूति पटलरुघिरमांस चिक्खिललिप्तानुलेपनतलाः, स्वभावनिष्पन्नै मेंदोवसापूतिरुधिरमांसर्यश्चिक्खिल्लः कर्दमस्तेन लिप्तम्-उपदिग्धम्, अनुलेपनेन-सकृल्लिप्तस्य पौनः पुन्योपलेपनेन, उपचितं तलं-भूमिभागो येषां ते तथाविधाः, अतएवाह-'असुइवीसा'अशुचिवीभत्साः, अशुचयः-अपवित्रा:-अपक्वगन्धाः वीभत्सा:-अत्यन्तजुगुतीस लाख, नार कायाप्त हैं ऐसा मैंने तथा अन्य तीर्थंकरों ने भी कहो 'है । वे रत्नप्रभा के तील लाग्ख नारकावाल अन्दर से गोलाकार हैं, बाहर के भाग में चौकोर हैं और नीचे क्षुरम (खुरपे) नामक शस्त्र के समान तीखे आकार वाले हैं । सदैव अन्धकार युक्त होने से अंधेरे हैं, क्यों कि वहां ग्रह, चन्द्रमा, सूर्य, नक्षत्र आदि ज्योतिषकों का संचार नहीं होता है। उपलक्षण से वहां तारों का भी अभाव समझ लेना चाहिए। वे नारकावास स्वभावसिद्ध मेद, चर्वी, सडे रुधिर और मांस के कीचड के लेप से लिप्त तल वाले हैं। इसी कारण अशुचि हैं और वीभत्स हैं या अपक्व गंध वाले हैं। बहुत ही घृणाजनक પ્રભા પૃથ્વીના નારકના નરકાવાસ ત્રીસ લાખ છે, એવું મે તથા અન્ય તીર્થ કરેએ પણ કહ્યું છે. તે રત્નપ્રભાના ત્રીસ લાખ નારકાવાસ અંદરથી ગોળાકાર છે. બહારથી ચતુરસ છે (ચેરસ) અને નીચે (સજાયા) સુરપ્રના સમાન તીર્ણ આકારવાળા છે. સદૈવ અન્ધકાર યુક્ત હેવાથી અંધારાવાળા છે. કેમકે ત્યા ગ્રહ, ચન્દ્રમાં સૂર્ય, નક્ષત્ર વિગેરે જોતિકનો સંચાર નથી થતો. ઉપલક્ષણે થી ત્યાં તારાઓનો પણ અભાવ સમજી લેવા જોઈએ તે નારકાવાસ સ્વભાવ સિદ્ધ મેદ, ચબી સડેલ લેહી અને માંસના કીચડના લેપથી લિપ્ત તળવાળા છે એ કારણે અપવિત્ર છે અને બીભત્સ છે અગર અપવગંધ વાળા છે. પૂબ જ ધૃણાજનક છે. પરમ દુગ્ધવાળા છે મૃત ગાય આદિના સડેલા કલે