________________
प्रमापनासूत्रे वक्ष्यते च 'नवरं छतृसत्तमीसुणं काउअगणिवन्नाभा न भवंति' इति तथा 'कक्सडफासा'-कर्कशस्पर्शा:-कर्वशः-अतीव दुःसहः सोहमशक्यः, असिपत्रधारायाइव स्पर्णी येषु ते कर्कशस्पर्शाः अत एवाह- 'दुरहियासा' दुरध्यासाः,दुःखेनाध्यास्यन्ते-सद्यन्ते इति दुरध्यासाः, दुःसहा इत्यर्थः, 'अमुभा'-अशुभाः दर्शनेन अमनोरमाः 'नरगा'-'नरकाः भवन्ति, तथा-'अशुभाः-गन्धरसस्पर्शशब्दैरतीवासातरूपाः 'नरगेसु वेयणाओ'-नरकेपु वेदना भवन्ति, 'एत्थणं'-अत्र खलु-उपर्युक्तस्थलेषु 'नेरइयाणं'-नैरयिकाणास् ‘पज्जत्ताप. तगाण'-पर्याप्तापयप्तिकानाम् 'ठाणा पण्णत्ता'-स्थानानि-स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति मया-महावीरेण, अन्यैस्तीर्थकृद्भिश्च, "उववाएणं लोयस्स असंखेजडभागे'-उपपातेनउपपातमाश्रित्य उपपातापेक्षयेत्यर्थः, लोकस्य असंख्येयभागे-असंख्येयतमे भागे 'समुग्धाएणं लोयरस असंखेजइभागे'-समुद्घा तेन-समुद्घातापेक्षया लोकस्य असंख्येय भागे-असंख्येयतमे मागे, 'सहाणेणं लोयस्स असंखेज्जइभागे'-स्वस्थानेन-स्वस्थानापेक्षया लोकस्यासंख्येयभागे-असंख्येयतमे भागे पर्याप्तापर्याप्तका छठी और सातवीं पृथ्वी के सिवाय अन्य पृध्वियों के विषय में समझना चाहिए। आगे कहेंगे कि छठी और सातवीं पृथ्वी के नारकावास कपोताग्नि के वर्ण जैसे नहीं होते । उनका स्पर्श तलवार की धार के समान अतीव कर्कश और दुस्सह होता है। इसी कारण उन्हें 'दुरध्यास' अर्थात् दुस्सह कहां है। वे नरक अशुभ होते हैं और नरक की वेदनाएं भी गंध, रस, स्पर्श तथा शब्द से अत्यन्त अशुभ-असाता रूप होती हैं । इन स्थानों में पर्याप्त और अपर्याप्त नारकों के स्थस्थान कहे गए हैं। । उपपात की अपेक्षा लोक के असंख्यातवें भाग में, समुद्घात की अपेक्षा लोक के असंख्यातवें भाग में और स्वस्थान की अपेक्षा लोक કથન છટ્રી અને સાતમી પૃથ્વીના સિવાય અન્ય પૃથ્વીના વિષયમાં સમજવાનું છે. આગળ કહેશે કે છઠ્ઠી અને સાતમી પૃથ્વીમાં નરકાવાસ કપોતાગ્નિ ન જેવા દેતા નથી. તેમના સ્પર્શ તલવારની ધારના જેવા અતીવ તીક્ષ્ણ અને દુસહ હોય છે. તે કારણે તેમને દુરધ્યાસ અર્થાત્ દુસહ કહ્યા છે. એ નરક અશુભ હોય છે અને નરકની વેદનાઓ પણ ગંધ, રસ, સ્પર્શ તથા શબ્દથી અત્યન્ત અશુભ અસુખ રૂપ હોય છે. આ સ્થાનોમાં પર્યાપ્ત અને અપર્યાપ્ત નારકના સ્વસ્થાને કહેવાયેલાં છે.
ઉપપાતની અપેક્ષાએ લેકના અસંયાતમા ભાગમાં સમુદુઘાતની અપેક્ષાએ લકના અસંખ્યાતમા ભાગમાં અને સ્વરથાનની અપેક્ષાએ લોકના અસંખ્યામાં