________________
६०४
__ प्रशापनासूत्र गिर्यम्भसां सदावस्थायिप्रस्रवेपु 'चिल्ललेसु'-चिल्लरेपु-अखातस्तोकजला.. श्रयेषु भूप्रदेशेषु गिरिप्रदेशेषु वा, 'पल्लले सु'-पल्वलेपु-अखाताल्पजलाश्रयेषु 'पल्ललेसु'-पल्वलेपु-अखाताल्पजलाश्रयेषु 'वप्पिणेसु'-चप्रेषु 'दीवेसु'-द्वीपेषु 'समुद्देसु' समुद्रेषु किमधिकम् ? 'सब्वेसु चेव जलासएसु जलढाणेसु'-सर्वेषु चैव जलाश्रयेषु जलस्थानेषु 'एत्थ णं'-अत्र खलु-उपर्युक्तस्थानेषु 'वेइंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता'-द्वीन्द्रियाणां पर्याप्तापर्याप्तकानाम् स्थानानि प्रज्ञप्तानि, 'उववाए णं'-उपपातेन उपपातापेक्षयेत्यर्थः 'लोगस्स असंखेजइभागे' -लोकस्य असंख्येयभागे 'समुग्याए णं लोगस्स असंखेज्जइभागे' समुद्घातेनसमुद्घातापेक्षया लोकस्य असंख्येयभागे 'सहाणेणं लोयस्स असंखेजइभागे'स्वस्थानेन-स्वस्थानापेक्षया लोकस्य असंख्येयभागे'-पर्याप्तापर्याप्तका द्वीन्द्रियाः वर्तन्ते प्रागुक्तयुक्तः, अथ पर्याप्तापर्याप्तकत्रीन्द्रियाणां स्थानादिकं प्ररूपयितुं गौतमः पृच्छति-कहि णं भंते ! तेइंदियाणं पज्जत्तगाणं ठाणा पण्णता ? हे भदन्त ! विलपंक्तियों में, उज्झरों में, निझरों में, चिल्लरों में (विना खोदे अपने आप बने हुए छोटे गडहों में या गिरिप्रदेशों में) पल्बलों, (पोखरो) मे, वप्रो मे, द्वीपो मे , समुद्रो में, अधिक क्या कहा जाय, सभी जलाशयो मे, सभी जलस्थानो में, दीन्द्रिय पर्याप्त और अपर्याप्त जीवो के स्थान कहे हैं। उपपात की अपेक्षा लोक के असंख्यातवे भाग मे, समुद्घात की अपेक्षा लोक के असंख्यातवें भाग में, और स्वस्थान की अपेक्षा लोक के असंख्यातवे भाग में, पर्याप्तक
और अपर्याप्तक द्वीन्द्रिय जीव होते हैं । इसका कारण बतलाए अनुसार ही समझ लेना चाहिए। ___ अव श्रीगौतम स्वामी त्रीन्द्रिय पर्याप्नक एवं अपर्याप्तक जीवों के विषय में, प्रश्न करते हैं-हे भगवन् ! पर्याप्त और अपर्याप्त त्रीन्द्रिय બિલમાં, બિલપ તિઓમા, ઉજઝરોમાં, નિઝામા, ચિલ્લરમાં (વિનાદે આપોઆપ બનેલા નાના ખાડાઓમા, અગર ગિરિપ્રદેશમા) (પલે-અલ્પ જળાશમા) વપ્રે (કેટ)મા, દ્વીપમા, સમુદ્રોમા, વિશેષ શું કહેવું, બધા જળા શમા, બધા જળસ્થાનેમા, હીન્દ્રિય પર્યાપ્ત અપર્યાપ્ત જીવોના સ્થાન કહ્યા છે. ઉપપાતની અપેક્ષાએ લેકના અસ ગ્યાતમા ભાગમા, સમુદુઘાતની અપેક્ષાએ લેકના અસંખ્યાતમા ભાગમાં અને સ્વસ્થાનની અપેક્ષાએ લેકના અસંખ્યાતમાં ભાગમાં પર્યાપ્તક અને અપર્યાપ્તક દ્વીન્દ્રિય જીવ કહેવાય છે. તેનું કારણ પહેલા બતાવ્યા પ્રમાણે જ જાણવાનું છે. - હવે શ્રી ગૌતમસ્વામી શ્રીન્દ્રિય પર્યાપ્તક તેમજ અપર્યાપ્તક જીના વિષયમાં