________________
६०८
प्रशापनासूत्रे स्थले सामान्यपञ्चेन्द्रियाणाम् 'पज्जत्तापजत्तगाणं'-पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि-स्वस्थानानि प्रज्ञप्तानि?-प्ररूपितानि ? भगवान उत्तरयति 'गोयमा !' हे गौतम ! 'उडलोयस्स तदेकदेसभाए' अवलोकस्य तदेकदेशभागेमन्दरादिकूपादिषु 'अहोलोयस्स तदेकदेसभाए' अधोलोकस्य तदेकदेशभागे-अधोलोकस्थग्रामकूपतडागादिपु तिरियलोए'तिर्यग्लोके 'अगडेसु' अवटेपु-कूपेषु 'तलाए मु'-तडागेषु नदीसु'-नदीपु-गङ्गायमुना सिन्धुप्रभृतिषु 'दहेसु'-द्रहे पु-हूदेषु-पद्महूदादिषु 'वावीसु'-वापीपु-चतुरस्रखातरूपासु 'पुक्खा जीसु'-पुष्करिणीपु-वृत्ताकार खातभूमिषु 'दीहियासु-दीर्घिकासु-पूर्वोपदर्शित रूपामु 'गुंजालियासु'-गुजालिकासु-लघुदीधिकासु, 'सरेसु'-सरः सु 'सरपंतियासु'-सर पक्तिकासु'सर सरपंतियासु'-सरःसर पङ्क्तिकामु-पूर्वोपदर्शितासु 'विलेसु'-विलेपु 'विलपंतियासु'-विलपङ्क्तिकासु-पूर्वोपदर्शितस्वरूपासु 'उज्झरेसु'-उज्झरेपु-गिर्यम्भसां प्रस्रवेषु 'निज्झरेसु'-निर्झरेपु-गिर्यभसां सदावस्थायिप्रस्रवेषु 'चिल्ललेसु' चिल्लरेपु-अखातस्तोक जलाश्रयेषु भूमिभागेपु गिरिभागेषु वा, 'पल्ललेसु'-पल्ललेषु-अखातलघुसरःसु 'वप्पिणेसु'-चप्रेषु-क्षेत्रेषु केदारेषु 'दीवेसु'-द्वीपेषु 'समु इस'-किमधिकेन ? 'सव्वेसु चेव जलासएसु'-सर्वेषु चैव जलाश्रयेषु 'जलवाणेसु' -जलस्थानेषु 'एत्थ णं'-अत्र खलु-उपर्युक्तस्थलेषु 'पंचिंढियाणं'- पञ्चन्द्रिया
गौतम स्वामी अब पंचेन्द्रियों के स्थानों के विषय में प्रश्न करते हैं हे-भगवन् ! सामान्य पंचेन्द्रिय पर्याप्त और अपर्याप्त जीवों के स्थान कहां हैं ? भगवान् ने उत्तर दिया-गौतम ! ऊर्ध्व लोक के अन्दर उसके 'एक भाग में अर्थात् मन्दर पर्वत आदि के कूप आदि में, अधोलोक के एक भाग में अर्थात् अधोलौकिक ग्राम, कूप, तालाब आदि में, तिर्छ लोक में कूप, तालाब, नदी, द्रह, वापी, पुष्करिणी, दीपिका, गुजालिका, सर, सरपंक्ति, सर-सरपंक्ति, बिल, बिलपंक्ति, उज्झर, निर्झर, चिल्लर, पोखर, वप्र, द्वीप और समुद्र आदि स्थानों में, अधिक क्या कहा जाय, सभी जलाशयों और सभी जलस्थानों में सामान्य पंचे
શ્રી ગૌતમસ્વામી હવે પંચેન્દ્રિયેના સ્થાનની બાબતમાં પ્રશ્ન કરે છે– હે ભગવન! સામાન્ય પંચેન્દ્રિય પર્યાપ્ત અને અપર્યાપ્ત જીના સ્થાન કયાં છે ?
શ્રી ભગવાન ઉત્તર આપ્ય-ગૌતમ ! ઉર્વલકની અંદર તેના એક ભાગમાં અર્થાત્ મંદર પર્વત આદિના પ આદિમાં અવેલેકના એક ભાગમાં અર્થાત અલૌકિક ગ્રામ, કૃપ તલાવ આદિમાં, તિય લેકમા, કૂપ, તલાવ, નદી, ઘરા વાવ, પુષ્પરિણિ, દીધિકા, ગુંજાલિકા, સર, સરપંકિત, સર સર પકિત, બિલ બિલપંકિત, ઉજઝર, નિર્મર ચિલ્લર, પ્ર. દ્વીપ, અને સમુદ્ર આદિ સ્થાનમાં