________________
प्रमेयबोधिनी टीका प्र. पद १ सू.३९ समेदवीतरागदर्शनार्यनिरूपणम् ४९१ प्रज्ञता ? भगवानाह-वीयरायदंसणारिया दुबिहा पणत्ता'-वीतरागदर्शनार्या:वीतरागदर्शनेन-वीतराग सम्बन्धि दर्शनेन आर्या:-प्ठा द्विविधाः प्रज्ञताः, "तं जहा'-तद्यथा-'उवसंतकसायवीयरायदंसणारिया य'-उपशान्त कपायवीतरागदर्शनार्याश्च, उपशान्ताः-उपशमं प्राप्ताः कपायाः येषां ते उपशान्तरूपायाः वीत:-व्यपातो रागो येषां वीतरागाः, उपशान्तकवायाश्च ते वीतरागाश्वेति उपशान्तकपायावीतरागाः, तेषां यदर्शनज्ञानं तेन आर्या इति उपशान्तकपायवीत. रागदर्शनार्याः, 'खीणकसायवीरायदंसणारिया य'-क्षीणकपायवीतरागदर्शनार्याश्चेति-क्षीणा:-क्षयं प्राप्ताः, कपायाक्रोधमायालोमा येषां ते क्षीणकपायाः, ते च ते वीतरागाश्चेति क्षीणकपायवीतरागा स्तेषां यदर्शनं तेन आर्या इति क्षीणकपाय वीतरागदर्शनार्या इत्यर्थः, अथोपशान्तकपायवीतरागदर्शनार्यान् प्ररूपयति-'से किं तं उवसंतकसायवीयरायदसणारिया ?'-अथ के ते, कतिविधा इत्यर्थः, उपशान्त-कथायमीतरागदर्शनार्याः प्रज्ञप्ताः ? भगवानाह-'उपसंतकसायवीयरायदंसगारिया दुविहा पण्णत्ता'- उपशान्त पायवीतरागदर्शनार्याः द्विविधाः प्रज्ञताः 'तं जहा' तद्यथा पढमसनव उपसंतकसायवीयरायदसणारिया' प्रथमसमयोपशान्तकवायवीतरागदर्शनार्याच, ये तेपामेवोपशान्तकपायत्वादीनां विशेपाणां प्रथमे समये वर्तन्ते ते प्रथमसमयोपशान्तकपाया इत्यर्थः, "अपढमसमयउवसंतकसायवीयरायदंसणारिया य-अत्रथमसमयोपशान्तकपायवीतराग
और इस कारण जिनमें वीतराग दशा प्रकट हो गई है, ऐसे ग्यारहवें गुणस्थानवी मुनि के दर्शन से आर्य-श्रेष्ठ और क्षीणकषाय वीतरागदर्शनार्य अर्थात् जिनके समस्त कषाय समूल क्षीण हो चुके हैं ऐसे महामुनि के दर्शन के कारण जो श्रेष्ठ हैं।
अब उपशान्तकपायवीतरागदर्शनार्य की प्ररूपणा करते हैं। ये उपशान्तकषाय वीतरागदर्शनार्य कितने प्रकार के हैं ? भगवान ने उत्तर दिया-दो प्रकार के हैं, यथा-प्रथमसमयवती और अप्रथमसमयઉપશમન થયેલ છે અને તે કારણે જેમનામાં વીતરાગ દશા પ્રબળ થઈ ગઈ છે, એવા અગીયારમાં ગુણસ્થાન વતી મુનિના દર્શનથી આર્ય શ્રેષ્ઠ અને ક્ષીણ કષાય વીતરાગ દશનાર્ય અર્થાત્ જેમના સમસ્ત કષાય સમૂલ ક્ષીણ થઈ ગયા છે એવા મહામુનિના દર્શનના કારણે જે શ્રેષ્ઠ છે
હવે ઉપશાન્ત કષાય વીતરાગ દર્શનાર્યની પ્રરૂપણ કરવામાં આવે છે. આ ઉપશાન્ત કપાય વીતરાગ દર્શનાર્ય કેટલા પ્રકારના છે ? હિોય છે,
શ્રી ભગવાને ઉત્તર આપ્યો–બે પ્રકારના છે. જેમકે પ્રથમ સમયવતી અને અપ્રથમ સમયવતી, ઉપશાન્ત ઠવાય વીતરાગ અવસ્થામાં અર્થાત્ અગી