________________
४६२
प्रशापनासूत्रे तत्राचि च खलु-अर्द्धमागध्या भाषया भापमाणेप्वपि जनेषु ते एव भापार्याः प्रज्ञप्ताः, यत्र खलु जनेषु ब्राह्मी लिपिः प्रवर्तते, अर्द्धपागध्या मापया मापमाणा अपि ये जना ब्रह्मया लिप्या व्यवहरन्ति ते एव भाषाहीः प्रज्ञप्ता इत्यर्थः, बंभी. एणं लिवीए अट्ठारसविवे लेखविहाणे पण ते' ब्रह्मयां खलु लिप्याम् अष्टादशप्रकारकम्, लेखविधानं प्रज्ञप्तम्, 'तं जहा'-तद्यथा-'वंभी'-त्रामी१, 'जवणाणिया' यवनानिकार, यवनानीत्यर्थः, 'दोसापुरिया' दोपापुरिका३, 'खरोट्टी'-खरोटी४, 'पुक्खरसारिया'-पुष्करशारिका५, 'भोगवदया' -भोगवतिका६, 'पहराइया'प्रहरादिका७, 'अंतक्खरिया'-अन्ताक्षरिका८, 'अक्खरपुट्टिया'-अक्षरपुष्टि का९, वेणइया'-चैनयिकी१०, 'निण्हइया'-निह्नविका११, 'अफलिवी'-अङ्कलिपिः१२, 'गणियलिवी'-गणितलिपिः१३, 'गंधवलिवी'-गन्धर्वलिपि:१४, आयंसलिवी' आदर्श लिपिः१५, 'माहेसरी'-माहेश्वरी १६, 'दोमिलिवी'-दोमिलिपि:१७, 'पोलिंदी'-पोलिन्दी१८, प्रकृतमुपसंहरम्नाह- से भासारिया -ते एते-पूर्वोक्ताः भापार्याः प्रज्ञप्ताः, अथ ज्ञानार्यान् प्रख्पयितुमाह-"से कि तं नाणारिया ?' अथ के ते-कतिविधाः,ज्ञानार्याः प्रज्ञप्ताः ? 'नाणारिण पंचविहा पण्णत्ता'-ज्ञानार्याः पञ्चविधाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा-'आभिणियोहियनाणारिया'-आभिनिअर्धमागधी भाषा बोलने वालों में भी जिनमें ब्राह्मी लिपि का प्रयोग किया जाता है, वही भाषार्य कहलाते हैं । ब्राह्मी लिपि में अठारह प्रकार का लेख विधान है, जो इस प्रकार है-१ ब्राह्मी २ यवनानी ३ दोषापुरिका ४ खरोटी ५ पुष्करशारिका ६ भोगवतिका ७ प्रहरादिका *८ अन्ताक्षरिका ९ अक्षरपुष्टिका १० बैनयिकी ११ निहविका १२ "अंकलिपि १३ गणितलिपि १४ गन्धर्वलिपि १५ आदर्शलिपि १६ माहेश्वरी १७ दोमिलिपि १८ पोलिन्दी यह भाषायें का विवरण हुआ।
अब ज्ञानार्यों की प्ररूपणा करते हैं-ज्ञानार्य कितने प्रकार के हैं ? भगवान् ने उत्तर दिया-ज्ञानार्य पांच प्रकार के कहे हैं-१ आभिनिબેલનારાઓમાં પણ જેઓમાં બ્રાહ્મી લિપિને પ્રયોગ કરાય છે તેઓ ભાષાર્થ કહેવાય છે. બ્રાહ્મી લિપિમાં અઢાર પ્રકારનું લેખ વિધાન છે જે આ ४ारे छ-(१) प्राझी (२) यवनानी (3) पा२ि४ (४) मशट्टी (५) ४०४२ ॥२४ (6) साति : (७) प्रड (८) मन्तaRat (6) अक्षरपुष्टि (१०) वैनी (११) निवि४ (१२) २५ सिपि (१३) तिलिपि (१४) गन्धर्व सिपि (१५) मासिप (१६) भाडेश्वरी (१७) मिलिपि (१८) यौसिन्ही આ ભાષાર્યનું વિવરણ થયું.
હવે જ્ઞાનાર્યની પ્રરૂપણ કરે છે, જ્ઞાનાર્ય કેટલા પ્રકારના છે? શ્રી ભગવાને ઉત્તર આપ્ય–જ્ઞાનાર્ય પાચ પ્રકારના કહ્યા છે. (૧) આભિનિ