________________
प्रमेयवोधिनी टीका प्र. पद १ सू.३९ सभेददर्शनार्यनिरूणाम् बोधिकज्ञानाः-आभिनिवोधिकज्ञानम् आर्यम्-यथार्थ येषां ते तथाविधाः तेन वा आर्याः, 'ओहिनाणारिया'-अवधिज्ञानार्याः, अवधिज्ञानम् आर्य-यथार्थ येषां ते तेन वा आर्याः अवधिज्ञानार्याः, 'मणपज्जवनाणारिया'-मनःपर्यवज्ञानार्या:-मनापर्यवज्ञानम् आर्य-यथार्थ येषां ते, तेन वा आर्यास्तथाविधाः, 'केवलनाणारिया'-केवलज्ञानार्याः, केवलज्ञानम् आर्य-श्रेष्ठं येषां ते, तेन वा आर्याः केवलज्ञानार्याः प्रज्ञताः, प्रकृतमुपसंहरनाद-से तं नाणारिया'-ते एतेपूर्वोक्ताः ज्ञानार्याः प्रज्ञप्ताः ॥सू० ३८॥ ____ मूलम्-से किं तं दसणारिया ? दंसणारिया दुविहा पण्णत्ता, तं जहा-सरागदंसणारिया य बीयरागदंलणारिया च । से किं तं सरागदंसणारिया ? सरागदंसणारिया दसविहा पण्णत्ता, तं जहा-निसग्गुवएसई, आणाई सुत्त बीयरुइ मेव ।
अभिगम-वित्थाररुई, किरिया-संखेव - धम्मरुई ॥१॥ भूयत्थेणाहिगया, जीवाजीव य पुषण-पावं च । सहसंमुइया आसव, संवरे य रोएइ उ निसग्गो ॥२॥ जो जिणदिट्टे भावे, चउठिवहे सदहइ सयमेव । एमेव नन्नह-त्ति य, निसग्गरुइ-त्ति नायव्यो ॥३॥ एएचेव उ भावे, उवइटे जो परेण सद्दहइ । छउमत्थेण जिणेणव, उवएसरुइ-त्ति नायवो ॥४॥ जो हेउ मयाणंतो, आणाए रोयए पवयणं तु ।
एमेव नन्नहत्ति य, एसो आणारुई नाम ॥५॥ चोधिक ज्ञानार्य २ श्रुतज्ञानार्य ३ अवधि ज्ञानार्य ४ मनापर्यव ज्ञानार्थ और ५ केवल ज्ञानार्य । जिन्हें आभिनिवोधक ज्ञान समीचीन प्राप्त हो वे आभिनियोधिक ज्ञानाय कहलाते हैं। इसी प्रकार पांचों का स्वरूप समझ लेना चाहिए। यह ज्ञानार्य की प्ररूपणा हुई ॥३८॥ माधि ज्ञानायः, (२) श्रुतज्ञाना, (3) अपविज्ञाना, (४) भना५य सानाय सने (५) उपस जानाय.
જેઓને આભિનિબોધિક જ્ઞાન સારી રીતે પ્રાપ્ત હોય તેઓ આભિનિધિક જ્ઞાનાર્ય કહેવાય છે. એ જ રીતે પાચેનું સ્વરૂપ સમજી લેવું જોઈએ, આ જ્ઞાનાર્યની પ્રરૂપણ થઈ. એ સૂ. ૩૮ છે