________________
प्रमेययोधिनी टीका प्र, पद १ सू.३८ देशभेदेनार्यादिकनिरूपणम् ___ अथ जात्यार्थप्ररूपणार्थमाह-से कि तं जाइ आरिया ?'-'से' -अथ 'कि तं' के ते-कतिविधाः, जात्याः प्रज्ञप्ताः ? भगवानाह-'जाइ आरिया छबिहा पण्णत्ता'-जात्यार्याः पविधाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा-'अंबढाय' -अम्वप्ठाश्च १, 'कालिंदाय'-कलिन्दाश्च २, विदेहा ३' वैदेहाः, 'वेदंगाइया ४'-वेदङ्गादिकाः, 'दरिया ५' हरिताः, 'चुचुणाचेव ६' चुचुणाथैव, 'छएया इभजाईओ'-पडे ते इभ्यजातयः-अभ्यर्चनीयमान्य जातयः प्रसिद्धाः, तेन शास्त्रान्तरेषु अनेकजातीनां वर्णनसत्त्वेऽपि लोके एतासामेव अभ्वष्ठ-कलिन्द-वैदेह-वेदङ्ग हरित-चुञ्चुणरूपाणाम् अभ्यर्ह-जातित्वेन एताभिः पइमि जातिभिरुपेता जात्यार्या व्यपदिश्यन्ते न शेष जातिभिरुपेता इत्याशयः, प्रकृतमुपसंहरन्नाह'से तं जाइ आरिया' ते एते-पूर्वोक्ताः पड़ जात्याः प्रज्ञप्ताः, अथ कुलार्यान् प्ररूपयितुमाह-से कि तं कुलारिया ?'-अथ के ते-कतिविधा इत्यर्थः, कुलार्याः
अब जाति-आर्य की प्ररूपणा की जाती है। प्रश्न है कि जाति से आर्य कितने प्रकार के हैं ? भगवान् ने उत्तर दिया-जात्यार्य छह प्रकार के कहे गए हैं। उनके नाम इस तरह हैं-(१) अम्बष्ठ (२) कलिन्द (३) वैदेह (४) वेदंगादिक (५) हरित और (६) चुचुण । ये छह इभ्य अर्थात् माननीय, अवनीय जातियां हैं। अतएव अन्य शास्त्रों में अनेक प्रकार की जातियों का वर्णन उपलब्ध होने पर भी लोक में इन अम्बष्ठ आदि छह जातियों से सम्पन्न जनही जाति से आर्य कहलाते हैं इनके अतिरिक्त अन्य जाति वाले जात्याय नहीं कहलाते। इस प्रकार जात्यार्यों की प्ररूपणा की गई।
अब कुलार्यों की प्ररूपणा की जाती है । प्रश्न है कि कला अति હવે-જાતિ–આર્યની પ્રરૂપણું કરાય છે. પ્રશ્ન એ છે કે જાતિથી આય કેટલા પ્રકારના છે?
શ્રી ભગવાને ઉત્તર આપે-જાત્યાય છે પ્રકારના કહેલા છે, તેઓના નામ આ રીતે છે
(१) अम्म७४ (२) सिन्ह (3) वैटेड (४) ३६ues (५) डरित मन (8) ચુ ચુણ. આ છ ઈભ્ય અર્થાત્ માનનીય અર્ચનીય જાતીઓ કહેલી છે. ને તેથી જ અન્ય શાસ્ત્રમાં અનેક પ્રકારની જાતિનું વર્ણન ઉપલબ્ધ થવા છતાં પણ લોકોમાં આ અમ્બઠ આદિ જાતિયાના માણસેજ જાતિથી આર્ય કહેવાય છે. એનાથી અતિરિક્ત અન્ય જાતિ વાળા જાત્યાય કહેવાતા
હવે કુલાની પ્રરૂપણ કરાય છે– પ્રશ્ન છે કે કુલાર્ય અર્થાત્ કુળની અપેક્ષાને આર્ય કેટલા પ્રકારના હોય છે?