________________
४५८
प्रशापनासूत्रे श्रावस्तीपुरी क्षेत्रार्यत्वेन व्यपदिश्यते, 'कोडीवरिसंच लाटाय२५'-कोटिवपञ्च नगरम्, लाटश्च जनपदः, लाटजनपदेषु कोटियपं नाम नगर क्षेत्रार्यत्वेन व्यपदिश्यते ॥११२॥ 'सेगवियावि य णयरी केकय अद्धं च आरियं भणियं २६'श्वेताऽम्विकाऽपि च नगरी क्षेत्रार्यत्वेन व्यपदिश्यते, केकयार्द्धश्च आर्यभणितम्क्षेत्रार्यत्वेन कथितं वर्तते २६ । एवञ्च मगोपु जनपदेषु राजगृहं नगरम् १, अङ्गषु चम्पा२, बङ्गेषु तामलिप्ती ३, कलिङ्गेपु काञ्चनपुरम्'४ काशीपु वाराणसी५, कोसलासु साकेतम् ६, कुरुपु गजपुरम् ७, कुशावर्तेपु सौरिकम् ८, पाञ्चालेषु काम्पिल्यम्९, जङ्गलेपु अहिच्छना१०, सौराष्ट्रेपु द्वारावती११, विदेहेषु मिथिला १२, वत्सेपु कौशाम्बी १३, शाण्डिल्येषु नन्दिपुरम् ? ४, मलयेषु भदिलपुरम् १५, वत्सेषु वैराटपुरम् १६, वरणेषु अच्छापुरी १७, दशार्णपु मृत्तिकावती १८, चेदिषु शौक्तिकावती १९, सिन्धुसौवीरेषु वीतभयम् २०, शूरसेनेपु मथुरा२१, भङ्गेषु पावा २२, पुरिवर्तेषु माराा२३, कुणालेषु श्रावस्ती२४, लाटामु कोटिवर्पम् २५, श्वेताविकानगरी २६ । केकयजनपदादञ्च २६॥ एतावत् पञ्चविंशति जनपदात्मकं क्षेत्र मार्य भणितम् इति फलितम् तत्र हेतुमाह-'इत्यु पत्तीजिणाणं, पंचकीणं रामकहाणं ॥११३।। अत्र उपयुकेषु सार्द्ध पञ्चविंशतिक्षेत्रेषु, उत्पत्तिजिनानां-तीर्थकराणाम् चक्रिणाम्- चक्रवर्तिनां राज्ञाम्, रामकृष्णानाम्-रामाणां बलदेवानाम्, कृष्णानाम्-वासुदेवानां सञ्जाताः, अतः पूर्वोक्तसार्द्ध पञ्चविंशति जनपदात्मकम् आर्यमुकम् । प्रकृतमुपसंहरति-से २ खेत्तारिया'-ते एते-पूर्वोक्ताः क्षेत्रार्याः प्रज्ञप्ता, एवञ्च यत्र तीर्थकर चक्रवर्तिवलदेववासुदेवादीनामुत्पादस्तदायमिति क्षेत्रार्यानार्यव्यवस्था प्रतिपादिता, नामक नगरी (२५) लाट देश में कोटिवर्षि नामक नगरी और (२५॥) केकयाई जनपद में श्वेताम्बिका नगरी, ये सब क्षेत्र आर्यक्षेत्र कहलाते हैं और यहां के निवासी मनुष्य क्षेत्र की अपेक्षा आये हैं। इन्हें आर्य क्षेत्र कहने का कारण यह है कि साढे पच्चीस क्षेत्रों में तीर्थकरों का, चक्रवर्तियों की, बलदेवों ग्वं वासुदेवों का जन्म होता है। इस प्रकार फलिताच यह हुआ कि जहां तीर्थकरों आदि का जन्म होता है, वे क्षेत्र आयोन कहलाते हैं और शेष अनायें। કેટિવર્ષ નામક નગર અને (૨ પા) કેકયારાદ્ધ જપદમા શ્વેતામ્બિકા નગરી,
આ બધા ક્ષેત્રે આર્યક્ષેત્ર કહેવાય છે. અને હિ ને રહેનારા મનુષ્ય ક્ષેત્રની અપેક્ષાએ આર્ય છે. આમને આર્યક્ષેત્ર કહેવાનું કારણ એ છે કે સાડા પચ્ચી ક્ષેત્રમાં તીર્થ કરેની. ચકવતીઓની, બલદેવના તેમજ વાસુદેવના જન્મ થાય છે. આ પ્રકારે ફલિતાર્થ એ થયો કે જ્યાં તીર્થકર વિગેરેના જન્મ થયા તે ક્ષેત્રે આર્યક્ષેત્ર કહેવાય છે અને બાકીના અનાર્ય,