________________
प्रबोधिनी टीका प्र. पद १ सू.३३ परिसर्वस्वरपञ्चेन्द्रियतिर्यग्योनिका : ४०५ 'ते णत्थि इहं' - ते - महोरगाः- योकलरूपाः इह - मनुष्यक्षेत्रे न सन्ति किन्तु - 'बाहिरए दीवेसु समुह हवंति' - नाद्येषु द्वीपेषु समुद्रेषु च भवन्ति, समुद्रेष्वपि च गिरिदेव नगर्यादिषु स्थळे वृत्पद्यन्ते न जलेषु स्थलतमत्वात् तस्मादिह मनुष्यक्षेत्रे न ते दृश्यन्ते इत्याशयः, 'जे यावन्ने तहप्पगारा' - येऽपि चान्ये अनलदशक दिशरीरावगाहनमानाः तथा प्रकारकाः, एवंविधा भवन्ति तेऽपि सर्वे महोरगा ज्ञातव्याः, तदुपसंहारमाह-' से त्तं महोरगा' ते - एते - पूर्वोक्तस्वरूपा महोरगाः प्रज्ञप्ता, 'ते समासओ दुविहा पण्णत्ता' - ते - उरः परिसर्पाः समासतः - संक्षेपेण द्विविधा: - द्विप्रकारकाः प्रज्ञप्ताः, 'तं जहा ' - तद्यथा - 'समुच्छिमाय गन्भवकंतिया य' संमूच्छिमाथ, गर्भव्युत्क्रान्तिकाश्च तत्र संमूर्च्छन्ति - गर्भोत्पातमन्तरेण वृद्धि - गुपगच्छन्तीति संमूच्छिमाः, गर्भाद्व्युत्क्रान्तिः - उत्पादो येषां ते गर्भव्युत्क्रान्तिकाः 'तत्थ णं जे ते संमुच्छिमा ते सच्चे णपुंसगा' - तत्र खलु - संमूच्छिम गर्मव्युत्क्रान्तिकेषु खलु ये ते संमूच्छिमा उरः परिसर्पा भवन्ति, ते सर्वे नपुंसका होते, किन्तु उससे बाहर के दोपों और समुद्रों में होते हैं । समुद्रों में भी पर्वत देवनगरी आदि स्थलों में उत्पन्न होते हैं, अत्यन्त स्थूल होने के कारण जल में नहीं उत्पन्न होते । यही कारण है कि वे मनुष्यक्षेत्र में दिखाई नहीं देते ।
इनके अतिरिक्त इसी प्रकार के दस अंगुल आदि की अवगाहना वाले जो हैं, उन्हें भी महोरग ही समझना चाहिए । अब उपसंहार करते हैं - यह महोरगों की प्ररूपणा हुई ।
प्रस्तुत उरपरिसर्प संक्षेप से दो प्रकार के कहे हैं - संमूर्छिम और गर्भज । इनमें से संमूर्छिम उरपरिसर्प सभी नपुंसक होते हैं। क्योंकि 'संमूहिमा नपुंसकाः' अर्थात् सभी संमूर्छिम जीव नपुंसक ही होते
નથી થતા પરન્તુ તેનાથી બહારના દ્વીપા અને સમુદ્રોમા થાય છે. સમુદ્રોમાં પણ પર્યંત કે દેવનગરી આદિ સ્થલામા ઉત્પન્ન થાય છે. અત્યન્ત સ્થૂલ હાવાને કારણે જળમા ઉત્પન્ન નથી થતા આજ કારણ છે કે તેએ મનુષ્ય ક્ષેત્રમાં
देणाता नथी.
આના સિવાય આવી જાતના દશ આંગળ આદિની અવગાહના વાળા જે ફાઇ છે તેઓને પણ મહેારગજ સમજવા જોઇએ.
હવે ઉપસ હાર કરે છે—આ મહેારગની પ્રરૂપણા થઇ.
પ્રસ્તુત ઉરપરિ સપ`સંક્ષેપમા બે પ્રકારના કહ્યા છે-સ મૂમિ અને ગજ, તેએામાંથી સમૂ`િમ, ઉરપરિસર્પ બધાજ નપુસક હોય છે કેમકે 'संमूच्छेिमा नपुंसक' अर्थात् संभूर्च्छिम 21 नपुस ? है। छे.