________________
४१६
प्रमापनासूत्र वरिल्लकादयः, 'से तं लोमपक्खी' ते एते रोमपक्षिणः प्रज्ञप्ताः । अथ समुद्कपक्षिणः प्ररूपयितुमाह-'से किं तं सप्लुग्गपक्खी' 'से' अथ 'किं तं' के ते, कति विधा इत्यर्थः, समुद्कपक्षिणः प्रज्ञप्ताः ? भगवानाह-समुग्गपक्खी एगागारा पण्णत्ता' समुद्गकपक्षिणः एकाकारा-एक जानीयाः प्रज्ञप्ताः, तेपामवान्तरजाति भेदाभावात, अथ कथं न ते अवलोक्यन्ते, इत्याशङ्कायामाह-'तेणं नत्थि' इहं ते खलु समुद्गकपक्षिणः, इहलोके-मनुप्यक्षेत्रे न सन्ति, 'वाहिरेसु दीवसमुद्देसु भवंति' वाह्यधु द्वीप समुद्रेषु भवन्ति, प्रकृतमुपसंहरनाह-'से तं समुग्गपक्खी' ते एते पूर्वोक्ताः समुद्कपक्षिणः प्रज्ञप्ताः । अथ विततपक्षिणः प्ररूपयितुमाह-'से किं तं विययपक्खी' 'से' अथ 'किं तं' के ते कतिविधा इत्यर्थः, विततपक्षिणः प्रज्ञप्ताः ? भगवानाह-'विययपक्खी एगागारा पणत्ता'-क्तितपक्षिण:-एकाकाराः -एकजातीयाः प्रज्ञप्ताः, तेपामवान्तरजाति भेदाभावात् , अथ कयं न देऽत्र विलोक्यन्ते, इत्याशङ्कायामाह-'ते णं नत्थि इ' ते खलु विततपक्षिणो न सन्ति इहलोके-मनुप्यक्षेत्रे ते न सन्तीत्यर्थः अपितु 'बाहिरएसु दीवसमुद्देस भवंति' बाह्येषु मुर्गा, तोता, बहिण, मदनशलाका, कोकिल, सेह, वरिल्लक आदि यह रोमपक्षियों का कथन हुआ। ___ समुद्गकपक्षी कितने प्रकार के हैं ? भगवान् ने उत्तर दियासमुद्गक पक्षी एक ही प्रकार के होते हैं। उनमें कोई अवान्तर भेद नहीं है । वे दिखाई क्यों नहीं देते ? इसका उत्तर यह है कि वे मनुष्यक्षेत्र में अर्थात् अढाई बीप में नहीं होते, उससे बाहर के द्वीपों और समुद्रों में ही होते हैं । यह समुद्गक पक्षियों की प्ररूपणा हुई।
अब विततपक्षियों की प्ररूपणा करते है। चिलतपक्षी कितने प्रकार के होते हैं ? भगवान् उत्तर देते हैं-विततपक्षी भी एक ही प्रकार के होते हैं। उनमें भी जाति भेद नहीं है । वे यहाँ क्यों नहीं दिखाई પક્ષીઓના કથનનુ વર્ણન થયુ.
સમુગપક્ષી કેટલા પ્રકારના છે?
શ્રી ભગવાને ઉત્તર આપે–સમુદ્રગ પક્ષી એકજ જાતનું હોય છે તેમાં કઈ પેટા ભેદ નથી તેઓ દેખાતા કેમ નથી ?
તેને ઉત્તર એ છે કે તેઓ મનુષ્ય ક્ષેત્રમાં અર્થાત્ અઢાઈ દ્વીપમાં નથી હતાં. તેનાથી બહારના દ્વીપમા અને સમુદ્રોમાં જ થાય છે, આ સમુદ્ પક્ષી એની પ્રરૂપણા થઈ.
હવે વિતતપક્ષીઓની પ્રરૂપણા કરવામાં અાવે છે –વિતતપક્ષી કેટલા પ્રકારના છે ? આ પ્રશ્નનો ઉત્તર આપતા ભગવાન શ્રી મહાવીરસ્વામી કહે છે કે–વિતતપક્ષી એક જ પ્રકારના હોય છે. તેઓમાં જાતિભેદ હોતો નથી. તેઓ