________________
प्रचिती टीका प्र. पद १ सू.३८ देश ने देनार्यादिक
दोमिलिपि: १७, पोनि
१८ । ते एते मापार्याः |६|
अथ के तेज्ञाः ? ज्ञानायाः पञ्चविवाः प्रज्ञतः तय-आभिनिवोधिकज्ञानार्याी: १, श्रुतज्ञानार्याः २, आधिज्ञाना: ३ मा ४, केवलज्ञानार्याः ५ । ते एते ज्ञानार्याः |७|| सू० ३८||
टीका - अथार्यप्रभेदान् प्ररूपयितुमाह - ' से किं तं आयरिया ?' - ' से ' - अथ - के-कतिविधा इत्यर्थः आर्याः प्रज्ञताः ? भगवाना- 'आयरिया दुबिहा पण्णत्ता' आर्या द्विविधाः प्रज्ञप्ताः, 'तं जा' - तद्यथा - " [ -' इड्डि पत्तायरियाय' - ऋद्धिप्राप्तार्यांश्च, 'अणिड्डि पत्तायरियाय' - अवृद्धि प्राप्तार्याश्च तत्र ऋद्धि प्राप्तार्यान् प्ररूपयितुमाहलिपि (गणियलिवी) गणितलिपि (गंधव्चलिवी) गन्धर्वलिपि (आयं सलिवी) आदर्शलिपि ( माहेसरी) माहेश्वरी ( दोमिलिवी) दोमिलिपि (पोलिंदी) पौलिन्दी ( से त आसारिया) ये भावार्य हुए ।
( से किं तं नाणारिया ?) ज्ञानार्य कितने प्रकार के हैं ? (पंचविहा पण्णत्ता) पांच प्रकार के कहे हैं (तं जहा) वे इस प्रकार ( आभिणिबोहिय नाणारिया) आभिनियोधिक ज्ञानार्य (सुचनाणारिया) श्रुतज्ञानार्य (ओहि नाणारिया) अवधिज्ञानार्य (मणपजवनाणारिया) मनः पर्यवज्ञानार्य (केवलनाणारिया) केवल ज्ञानार्य (से से नाणारिया) ये ज्ञानार्थ हुए ॥ ३८ ॥
टीकार्थ- अब आर्य मनुष्यों की प्ररूपणा करते हैं । प्रश्न है कि आर्य कितने प्रकार के होते हैं ? भगवान ने उत्तर दिया- आर्यजन दो प्रकार के होते हैं - ऋद्धिप्राप्त और अवृद्धिप्राप्त । जिन्हें किसी प्रकार (गंधञ्च लिवी) गन्र्धव दियी (आयंसलिबी) महर्शसिपी (मादेसरी) माहेश्वरी (दो लिबी) होभिसिपी (पालिंदी) पोतिन्ही ( से तं भासारिया) मा लापार्य थया
४५३
( से कि त नाणारिया ) ज्ञानार्य डेटा प्रहारना छे ? (नाणारिया) ज्ञानार्य (पंचविहा पण्णत्ता ) यांन्य अारना उडेला छे ( त जहा) तेथे या रीते (आभिणिब्रोहियनाणारिया) मालिनियोधि ज्ञानार्य (सुयणाणारिया ) श्रुतज्ञानार्य (ओहिनाणारिया) अवधिज्ञानार्य (मणपज्जवनाणारिया) मनःपर्यव ज्ञानार्य (केवलनाणारिया) वस ज्ञानार्य (से त नाणारियां) मा ज्ञानार्यो थया ॥ सू ३८ ॥ ટીકા હવે આય મનુષ્યાની પ્રરૂપણા કરે છે
પ્રશ્ન એ છે કે આ કેટલા પ્રકારના હાય છે?
શ્રી ભગવાને ઉત્તર આપ્યા—આજન એ પ્રકારના હેાય છે. રૂદ્ધિપ્રાપ્ત અને અનુદ્ધિપ્રાપ્ત. જેઓને કઇ પ્રકારની રૂદ્ધિપ્રાપ્ત હેાય તે રૂદ્ધિપ્રાપ્ત કહેવાય છે. જેએને કાંઇ રૂદ્ધિપ્રાપ્ત ન હોય પરન્તુ આય હાય તેએ અનુદ્ધિપ્રાપ્ત આ કહેલા છે.