________________
४२२.
प्रज्ञापनासूत्रे संमूच्छिममनुष्यान् प्ररूपयति-से किं तं समुच्छिममणुस्सा ?' 'से' अब 'कि तं' के ते-कतिविधाः संमृच्छिममनुष्याः प्रज्ञप्ताः ? भगवन्तम्प्रति गौतमस्य प्रश्नोक्तिमनुवदति समादरणार्थ भगवान् आर्यश्यामः-'कहि णं भंते ! संच्छिममणुस्सा समुच्छति' हे भदन्त ! कुत्र खलु संमूच्छिममनुष्याः संमूर्च्छन्ति-गर्भोत्पातमन्तरैव उत्पद्यन्ते ? भगवानाह-'गोयमा ! अंतोमणुस्सखित्ते' हे गौतम ! अन्तोमनुष्यक्षेत्रे-मनुष्यक्षेत्रस्य मध्ये इत्यर्थः, 'पणयालीसाए' पञ्चचवारिंशति 'जोयणसयसहस्सेसु' योजनशतसहस्रेषु 'अडाइज्जेसु' अर्द्धतृतीयेषु 'दीवसमुदेसु' द्वीपसमुनेषु ‘पन्नरससु' पञ्चदशसु 'कम्मभूमिसु' कर्मभूमिषु 'तीसाए' त्रिंशति 'अकम्मभूमिसु' अकर्मभूमिषु 'छपनाए अंतर दीवएसु' पट्पञ्चाशति अन्तरद्वीपेषु 'गम्भवकंतियमणुस्साणं चेव' गर्भव्युत्क्रान्तिक मनुष्याणामेव 'उच्चारेमु वा' उच्चारेषु वा, पुरीषेषु अत्र सर्वत्र वा शब्दो विकल्पार्थः, 'पासवणेमु' प्रस्रवणेषु वा, 'खेलेसुवा, खेलेपु वा सिंघाणएसु वा' शिवाणकेपु-नासिकामलेपु 'वंतेसु वा वान्तेपु-कृतोद्वमनेषु वा, 'पित्तेसु वा' पित्तेषु वा 'पूयेषु वा' पूतेषु वा-पक्वशोणितेपु वा 'सोणिएसु वा' शोणितेपु वा, 'मुक्केसु वां' शुक्रेपु वा, 'मुक्कपुग्गलपरिसाडेसु वा'शुक्रपुद्गलपरिशाटेषु वा-पूर्वशुष्कपश्चादाई-शुक्रेषु इत्यर्थः, 'विगयजीवकलेवरेस ___ संमूछिम मनुष्य कितने प्रकार के होते हैं ? भगवान के प्रति गौतम के प्रश्न का अनुवाद करते हुए भगवान् आर्यश्याम कहते हैंहे भगवन् ! संमुच्छिम मनुष्य कहां उत्पन्न होते हैं ? भगवान् उत्तर देते हैं-हे गौतम ! इस मनुष्यक्षेत्र के अन्दर अर्थात् पैंतालीस लाख योजन विस्तार वाले अढाई द्वीप-समुद्रों में, पन्द्रह कर्मभूमियों में, तीस अकर्मभूमियों में तथा छप्पन अन्तरद्वीपों में, गर्भजमनुष्यों के ही मल में, मूत्र में, श्लेष्म में, नाक के मल (रेट) में, वमन में, पित्त में, मवाद में, रुधिर में, शुक में, पहले सूख गए और फिर गीले हुए અને ગર્ભજ મનુષ્ય.
સમૃમિ મનુષ્યના કેટલા પ્રકારના હોય છે?
શ્રી ભગવાનના પ્રત્યે ગૌતમના કરેલા પ્રશ્નનો અનુવાદ કરતાં ભગવાન આર્યશ્યામ કહે છે- હે ભગવદ્ ! સ મૂર્છાિમ મનુષ્ય કયા ઉત્પન્ન થાય છે?
શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ !' આ મનુષ્ય ક્ષેત્રની અંદર અર્થાત્ ૪૫ પિસ્તાળીસ લાખ જન વિસ્તાર વાળા અઢાઈ દ્વીપ–સમુદ્રમાં પદર કર્મભૂમિમાં, ગ્રીસ અકર્મ ભૂમિમાં તથા છપ્પન અન્તર દ્વિીપમાં, ગર્ભજ મનુષ્યનાજ મળમાં મૂવમાં ગ્લેમમાં નાકના મળમાં વમનમાં, પિત્તમાં પરૂમ, લેહીમાં શુકમાં પહેલા સુકાઈને લીલા થયેલ શુકમા મરેલાના કલેવરોમાં