________________
प्रमेयवोधिनी टीका प्र. पद १ सू ३६ समेदमनुष्यस्वरूपनिरूपणम्
मविष्कम्भाः, सप्तनवत्यधिकाष्टादशयोजनशत परिक्षेपाः यथोक्तप्रमाणपत्ररवे.दिकावनखण्डमण्डित परिसराः जम्बूद्वीपवेदिकातः पयोजनशतप्रमाणान्तरा अश्वमुख- हस्ति मुख - सिंहमुख - व्याघ्रमुखनामानञ्चत्वारो द्वीपाः सन्ति ।
एतेषामपि अश्वमुखादीनां चतुणी द्वीपानां परतो यथाक्रमं क्रममनतिक्रम्य इत्यर्थः पूर्वोत्तरा दिविदिक्षु प्रत्येकं सप्तसप्त योजनशतानि अतिक्रम्य सप्तयोजन - शतायामविष्कम्भास्त्रयोदशाधिक द्वाविंशति योजनशत परिधयः पूर्वोक्तप्रमाणपद्म बरवेदिकावनखण्ड समवगूढा जम्बूद्वीपवेदिकातः सप्त योजनशत प्रमाणान्तरा अकर्ण - हरिकर्ण-अकर्ण - कर्णप्रावरण नामान अत्वारो रमणीयाः द्वीपाः सन्ति, तदनन्तरम् एतेपामश्वकर्णादीनां चतुर्णां द्वीपानां परतो यथाक्रमं पूर्वोत्तरादि वाले तथा अठारह सौ सत्तानवे योजन की परिधि वाले, यथोक्त प्रमाण वाली पद्मवरवेदिका एवं वनखण्ड से मण्डित, जम्बूदीप की वेदिका से छह सौ योजन के अन्तर वाले चार द्वीप हैं । उनके नाम हैं - अश्वमुख, हस्तिमुग्व, सिंहमुख और व्याघ्रमुग्व |
इन अश्वमुख आदि द्वीपों के आगे, क्रमानुसार पूर्वोक्त आदि विदिशाओं में, सात-सात सौ योजन आगे जाने पर, सात-सात सौ योजन लम्बाई-चौडाई वाले, वाईस सौ तेरह योजन की परिधि वाले, तथा पूर्व कथित परिमाण वाली पद्मवरवेदिका एवं वनखण्ड से मण्डित जम्बूद्वीप की वेदिका से सात सौ योजन प्रमाण अन्तर वाले अश्वकर्ण, हरिकर्ण, अकर्ण और कर्णप्रावरण नामक चार द्वीप हैं ।
इन अश्वकर्ण आदि चारों द्वीपों के आगे क्रमशः पूर्वोत्तर आदि विदिशाओं में, आठ-आठ सौ योजन आगे जाने पर चार द्वीप और પરિધિવાળી યથાક્ત પ્રમાણવાળી પાવર વેદિકા અને વનખાંડથી રાશેક્ષિત. જમ્મૂદ્રીપની વેદિકાથી છસે ચેાજનના અંતરવાળા ચાર દ્વીપા છે. તેના નામ आा प्रमाणे छे-शश्वभुज, हस्तिगुण, सिहभुख, भने वाघभुख,
४३३
આ અશ્ર્વમુખ વિગેરે દ્વીપાની આગળ કમાનુસાર પૂર્વોત્તર વિગેરે વિદિશાઓમાં સાતસા—સાતસા યેાજન અાગળ જતા સાતસો સાતસે યેાજનની લ ખાઇ પહેાળાઈ વાળા ૨૨૧૩ ખાવીસ સે તેર ચેાજનની પરિધિવાળી તથા પૂર્વોક્ત પ્રમાણવાળી પાવર વેદિકા અને વનખંડથી સુશેાભિત જમ્મૂદ્રીપની વેદિકાથી સાતસો યાજન પ્રમાણના અન્તરવાળા અશ્વક. હરિક, અક અને કર્ણપ્રાવરણ નામના ચાર દ્વીપ છે
આ અશ્વકર્ણ આદિ ચારે દ્વીપોની આગળ ક્રમે કરીને પૂર્વોત્તર આદિ વિદિશાઓમા આઠસો આઠસો ચાજન આગળ જવાથી ચાર દ્વીપો બીજા છે,
प्र० ५५