________________
૪૦
प्रज्ञापनासूत्रे
क्षेत्रेषु, अन् दीपेष्विव मनुष्याणामुपभोगाः कल्पवृक्षसंपादिता भवन्ति, अन्तरद्वीपापेक्षया विशेषस्तु पञ्चसु हैमवतेपु, पञ्चरा हैरण्यवतेषु मनुष्याणामुत्थान बलवीर्यादिकं कल्पपादपफलानामास्नादो भूमेर्माधुर्यमित्येवमादिका भावाः पर्यायानविकृत्य अनन्तगुणा अवसेयाः, तेभ्योऽपि पञ्चसु हरिवर्षेपु, पञ्चसु रम्यकवर्णेषु अनन्तगुणा भवन्ति, रेभ्योऽपि पञ्चसु उत्तरकुरुषु अनन्तगुणा भवन्ति, इत्येवं रीत्या 'से त्तं अकम्मभूमगा' - ते एते - पूर्वोक्ता आर्मभूमकाः प्रज्ञप्ताः ||५०३६ ॥
मूलम् - से किं तं कम्मभूमगा ? कम्मभूमगा पन्नरस विहा पण्णत्ता, तं जहा - पंचहिं भरहेहिं ५, पंत्रहिं एखए हिं५, पंचहिं महाविदेहिं । ३५ - १५ । ते समासओ दुबिहा पण्णत्ता, तं जहा - आरिया य मिलिक्खू य से किं तं मिलिक्खू ? मिलि क्यू अणेगविहा पण्णत्ता, तं जहा - सगा, चिळाया, सवरबव्वर-मुरंडो-ह-भंडग-निष्णग- पक्कणिया- कलक्ख-गोड-सि हल - पारसगांधा कोंच-अंबडगद मिल - चिल्लल पुलिंद-आरोस दोब - पोक्काण - गंधाहारया बहलिय- अज्झल - रोम - मास - लपपभोग के साधन कल्पवृक्षों से ही सम्पादित होते हैं। हां, अन्तरद्वीपों की अपेक्षा विशेषता यह है कि पांच हैमवत और पांच हैरण्यवत क्षेत्रों में मनुष्यों के उत्थान, बल, वीर्य आदि एवं कल्पवृक्षों के फों का आस्वाद तथा भूमि का माधुर्य आदि पर्याय की अपेक्षा अनन्तगुणा होता है । यही सब चीजें पांच हरिवर्ग और पांच रम्यक क्षेत्रों में उन से भी अनन्तगुणित अधिक होती हैं और देवकुरु तथा उत्तरकुम में उनसे भी अनन्तगुणित होती हैं । इस प्रकार यह अकर्मभूमक मनुष्यों की प्ररूपणा हुई || ३६॥
આ બધા ક્ષેત્રેમા, ઉત્તર દ્વીપાની જેમ મનુષ્યના ભાગેાપભાગ સાધન કલ્પવૃક્ષાથીજ મેળવાય છે. ઉત્તર દ્વીપાની અપેક્ષાએ વિશેષતા એ છે કે પાચ હૈમવત અને પાચ હૈરણ્યવત ક્ષેત્રેમા મનુષ્યાનુ ઉત્થાન, ખલ' વીય આદિ તેમજ કલ્પવૃક્ષના લેાના આસ્વાદ તથા ભૂમિની મધુરતા વિગેરે પર્યાયની અપેક્ષાએ અનન્તગણા થાય છે.
આ બધી ચીજે પાચ હરિવ અને પચ રમ્યક ક્ષેત્રમા તેનાથી પણ અનન્તગણી વધારે થાય છે અને દેવકુરૂ તથા ઉત્તરકુરૂમા તેનાથી પણ અનન્તગણી पधारे थाय छे, या शेते आ र्भलूभङ मनुष्योनी अ३पाथ छे. ॥ सू. ३६ ॥