________________
प्रमेयवोधिनी टीका प्र. पद १ सू.३५ समेदमनुष्यस्वरूपनिरूपणम् वा' विगतजीवकलेवरेषु वा-विगताजीवा येभ्यस्ते विगतजीवास्ते च ते कलेवराश्चेति विगतजीवकलेवरास्तेषु-मृतकशरीरेषु इत्यर्थः, 'थीपुरिसंजोएमु वा' स्त्रीपुरुषसंयोगेषु वा-योनिषु णगरनिद्धमणेसु वा' नगरनिर्धमनेषु वा-नगरस्य 'गटर' इति प्रसिद्धेषु कचवरस्थापनस्थलेषु वा 'सव्वेसु चेव असुइहाणेसु' सेवेषु चैव अशुचि स्थानेषु-अन्यान्यपि यानि कानिचित् मनुष्यसंसर्गवशादशुचि भूतानि स्थानानि तेषु सर्वेषु इत्यर्थः, 'एत्थ णं संग्रच्छिमणुस्सा संमुच्छति'-एषु खलु-उपदर्शितेषु अपवित्रस्थानेषु, संमूर्छिममनुष्याः संमूच्छन्ति, 'अंशुलस्स असंखेजइभागमेत्ताए'-अगुलस्य असंख्येयभागमात्रया 'ओगाहणाए' आगाहनया 'असन्नी' असंज्ञिनः 'मिच्छादिहो'-मिथ्यादृष्टयः 'अन्नाणी' अज्ञानिनः सन्तः 'सव्याहि' पजत्तोहिं' सर्वाभिः पर्याप्तिभि- 'अपज्जत्तगा'-अपर्याप्तकाः 'अंतो मुहुत्ताउयाचेव' अन्तर्मुहूर्वायुष्काश्चैव-अन्तर्मुहूर्तम्-शुहर्ताभ्यन्तरमेव, आयुर्येषां ते अन्तर्मुहूर्तायुष्काः 'कालं करेंति' कालं-मरणधर्मम् कुर्वन्ति-प्राप्नुवन्ति, प्रकृतमुपसंहरति-'सं तं समुच्छिममणुस्सा' ते एते-पूर्वोक्ताः संच्छिममनुष्याः प्रज्ञप्ताः ॥सू०३५॥
मूलम्-से किं तं गभवतियमणुस्सा? गब्भवक्कंतियमणुस्सा तिविहा पण्णत्ता, तं जहा-कम्मभूमगा १, अकम्मशुक्र में, मृतक-कलेवरों में, स्त्री-पुरुषों के संयोग में (योनि में), नगर की गटरों में या कचरे के स्थानों में, और सब अशुचि स्थानों में अर्थात् इनके अतिरिक्त मनुष्यों के संसर्ग से अशुचि बने हुए अन्य सब स्थानों में संमूर्छिम मनुष्य उत्पन्न होते हैं । थे संमूर्छिम मनुष्य अंगुल के असंख्यातवें भाग की अवगाहना वाले होते हैं, असंज्ञी, मिथ्याधि और अज्ञानी होते हैं । सब पर्याप्तियों से अपर्याप्त होते हैं और अन्तमुहर्त की आयु वाले होते हैं । अन्तर्मुहूर्त में ही काल को प्राप्त हो जाते हैं । यह संमूछिम मनुष्यो की प्ररूपणा पूर्ण हुई ॥३५॥ સ્ત્રી, પુરૂષોના સંગમા, નિમા) શહેરની ગટરોમાં, મરેલા મડદામા કચરાના સ્થાનોમાં અને બધા અપવિત્ર સ્થાનમાં અર્થાત્ આ સિવાયના માણસના સસગથી અપવિત્ર બનેલા બીજાં બધા સ્થાનેમા સંમૂર્ણિમ મનુષ્ય ઉત્પન્ન થાય છે.
આ સમષ્ઠિમ મનુષ્ય આગળના અસ ખ્યાત ભાગની અવગાહનાવાળા હોય છે, અસ સી, મિથ્યાષ્ટિ. અને અજ્ઞાની હોય છે. બધી પર્યાપ્તિઓથી અપર્યાપ્ત હોય છે અને અન્તર્મુહૂર્તની આયુષ્યવાળા હોય છે. અન્તર્મુહૂર્તમાંજ કુલને પ્રાપ્ત થાય છે. આ સમૂર્છાિમ મનુષ્યની પ્રરૂપણા થઈ. સૂ. ૩૫ છે