________________
४०६
प्रज्ञापनासूत्रे एव भवन्ति, संमूच्छिमानां नपुंसकत्वावश्यंभावात्, 'संमूच्छिमा नपु सकाः' इति वचनप्रामाण्यात् 'तत्थ णं जे ते गमवकंतिया ते णं तिविहा पण्णत्ता'-तत्र खलु-संमूच्छिमगर्भव्युत्क्रान्तिकेषु मध्ये ये ते गर्भव्युत्क्रान्तिका उर परिसर्पा भवन्ति ते खलु त्रिविधाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा-'इत्थी, पुरिसा, णपुसगा' -स्त्रियः, पुरुषाः, नपुसकाच, 'एएसिणं'-एतेषां खलु 'एवमाइया णं'-एवमादिकानाम्-पूर्वोक्तस्वरूपाणाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्त कानाम् 'उरपरिसप्पाणं'-उरः परिसाणाम् 'दसजाइकुलकोडि जोणिप्पमुहसयसहस्सा भवंतीति मक्खाय' दशजातिकुलकोटियोनिप्रमुखशतसहस्राणि-जातिकुलकोटीनां योनि प्रमुखाणि-योनिप्रवहाणि-योनिशतसहस्राणि-दशजातिकुलकोटि योनि लक्षाणि भवन्तीति, तीर्थकृद्धि भगवदभिराख्यातम् तदुपसंहारमाह - ‘से तं उरपरिसप्पा'-ते एते-पूर्वोक्ता उरः परिसः प्रज्ञप्ताः ।
अथ मुजपरिसर्पप्रभेदान् प्ररूपयितुमाह-'से कि तं मुयमपरिसप्पा' 'से' -अथ 'किं तं' के ते-कतिविधा इत्यर्थः सुजपरिसः प्रज्ञप्ताः ? भगवानाहभुयपरिसप्पा अणेगविहा पण्णत्ता'-भुजपरिसर्पाः, अनेकविधाः-नानाप्रकारकाः प्रज्ञप्ताः 'तं जहा'-तद्यथा 'नउला'-नकुला:, 'सेहा'-सेहाः, सरडा'-सरटा: हैं । यह वचन प्रमाण है । और उनमें जो गर्भव्युत्क्रान्तिक होते हैं, वे तीन प्रकार के होते हैं-कोई स्त्री, कोई पुरुष और कोई नपुंसक।
इत्यादि इन पर्याप्त और अपर्याप्त उरपरिसों की दश लाख योनियां होती हैं, ऐसा तीर्थंकर भगवन्तों ने कहा है । अब उपसंहार करते हैं-यह उरपरिसपों की व्याख्या हुई। __ अब भुजपरिसर्पो की प्ररूपणा प्रारंभ करते हैं । भुजपरिसर्प कितने प्रकार के होते हैं ? भगवान् उत्तर देते हैं-भुजपरिसर्प अनेक प्रकार के कहे गए हैं, यथा-नकुल, सेह, सरट (गिरगिट), शल्य, सरठ, सार, આવચન પ્રમાણ છે, અને તેમાથી જે ગર્ભવ્યુત્કાન્તિક હોય છે, તેમાં ત્રણ પ્રકારના અર્થાત્ કઈ સ્ત્રી, કેઈ પુરૂષ અને કેઈ નપુંસક હોય છે.
ઈત્યાદિ આ પર્યાપ્ત અને અપર્યાપ્ત ઉરપરિસર્પોની દશ લાખ યોનિ યે હોય છે, એમ તીર્થકર ભગવર્નોએ કહ્યું છે. હવે ઉપસંહાર કરે છેઆ ઉરપરિ સર્પોની વ્યાખ્યા થઈ.
હવે ભુજ પરિસર્પોની પ્રરૂપણાને પ્રારંભ કરે છેભુજપરિસર્પો કેટલા પ્રકારના હોય છે?
શ્રી ભગવાન ઉત્તર દે છે–ભુજપરિસર્ષ અનેક પ્રકારના કહેલા છે જેમકે नस सेड, स२८, आय 31, २८य, २२४, सा२, २, भुस ५२। (