________________
प्रमेयवोधिनी टीका प्र, पद १ सू.३४ खेचरपञ्चेन्द्रियतिर्यग्योनिकाः सुगा, बरहिणा, मयणसलागा, कोइला, सेहा, वरिल्लगमाई, से तं लोसपक्खी। से किं तं समुग्गपक्खी ? समुग्गपरखी एगागारा पष्णता, ते णं नत्थि इहं, बाहिरएसु दीवसमुद्देसु भवंति, से तं समुग्गपक्खी । से किं तं वियययक्खी ? विययपक्खी. एगागारा पण्णत्ता, तेणं नस्थि इहं, बाहिरएसु दीवसमुदेसु भवंति, से तं बिययपक्खी । ते समासओ दुविहा पण्णत्ता, तं जहासंमुच्छिमा य, गब्भववंतिया य । तत्थ णं जे ते संमुच्छिमा ते सव्ये णपुंसगा। तत्थ शं जे ते गम्भवतिया ते णं तिविहा, पण्णता, तं जहा-इत्थीपुरिसा णपुंसगा य। एएसिणं एवमाइ. या खहयरपंचिंदियतिरिक्खजोणियाणं पजत्तापजत्ताणं बारस जाइकुलकोडी जोणिप्यमहसयसहस्साई भवतीति मक्खायं ॥
सत्ता-जाइकुलकोडिलक्ख नव अद्धतेरसाइं च । दसदस य होंति नवगा, तह बारस चेव बोद्धव्वा ॥१॥
से तं खहयरपंचिंदियतिरिक्खजोणिया । से तं पंचिंदियतिरिक्खजोणिया ॥४०३४॥
छाया-अथ के ते खचरपञ्चेन्द्रियतिर्यग्योनिकाः ? खचरपञ्चन्द्रियतिर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा- चर्मगक्षिणः १, लोमपक्षिण२, समुद्पक्षिणः ३. विततपक्षिणः ४ । अथ के ते चर्मपक्षिणः ? चर्मपक्षिण:-अनेकविधाः प्रज्ञप्ताः,
शब्दार्थ-(से किं तं खयरपंचिंदियलिरिक्खजोणिया ?) हे भगवन खेचर पंचेन्द्रिय तिथंचयोनिक जीव कितने प्रकार के हैं ? (चउचिहा पण्णत्ता) चार प्रकार के कहे हैं (तं जहा) वे इस प्रकार (चम्मपक्खी ) चर्मपक्षी (लोमपाखी) लोमपक्षी (ससुग्गपरवी) समुद्गकपक्षी (विय
--(से किं तं खहयरपंचिदियतिरिक्खजोणिया) १ सावन मेयर पथन्द्रिय तिय य योनिया ७५ टसर ना छ ? (ग्बयरपंचिंदियतिरि. क्खजोणिया) गौतम । ३२ ५येन्द्रिय तिय य ७१ (चउनिहा पण्णता) यार ४२॥ छ (तं जहा) तेसो २॥ ४ारे छ (चम्मपक्खी) यमपक्षी (लोमपक्खी) शभक्षी (समुरगपक्खी) सभु पक्षी (विययपक्खी) वितत५क्षी प्र० ५२