________________
प्रमेययोधिनी टीका प्र. पद १ सू.३३ परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः ४०७ (गिरगिट) इति भाषा प्रसिद्धाः, 'सल्ला'-शल्याः, 'सरठा'-सरठाः, “सारा' साराः, 'खोरा' खोराः, 'घरोइला' गृहकोकिलाः, 'विस्संभरा' विषम्भराः मूसा' मृषार, 'मंगुसा' मगुसाः 'पयलाइया' पयोलातिकाः, 'छीरविरालिया' क्षीरविडालिकाः “जहा चउप्पइया' यथा चतुष्पादिकाः उक्तास्तथा प्रतिपत्तव्याः एतेषु च ये भुजपरिसर्प विशेषा अप्रसिद्धाः सन्ति ते लोकव्यवहारतोऽवगन्तव्याः 'जे यावन्ने लहप्पगारा'-येऽपि चान्ये तथाप्रकाराः-एवंविधाः सन्ति, ते सर्वे भुजपरिसर्पा ज्ञातव्याः, 'ते समासओ दुविहा पण्णत्ता'-ते सुनपरिसः समासत:संक्षेपेण, द्विविधाः-द्विप्रकारकाः प्रज्ञप्ताः 'त जहा'-तद्यथा 'संमुच्छिमाय' गब्भबक्क तियाय'-समूच्छिमाश्च गर्भव्युत्क्रान्तिकाश्च 'तत्थ णं जे ते संमुच्छिमा ते सव्वे णसगा'-तत्र खलु संमूच्छिमगर्भव्युत्क्रान्तिकेषु भुजपरिसपेषु ये ते संमृच्छिमाः भुजपरिसा भवन्ति, ते सर्वे नपु सकाः प्रज्ञप्ताः 'तत्थ णं जे ते गब्भवतिया ते णं तिविहा पण्णत्ता'-तत्र खलु-संमूच्छिमगर्भव्युत्क्रान्तिक भुजपरिसपेंषु, ये ते गर्भव्युत्क्रान्तिका भुजपरिसर्पा भवन्ति, ते खलु त्रिविधाः प्रज्ञप्ताः 'त जहा'-तद्यथा 'इत्थी, पुरिसा, णपुंसगा'-स्त्रियः, पुरुषाः, नपुसकाश्च, 'एएसि णं' एतेषां खलु 'एवमाइयाणं'-एवमादिकानाम्-प्रोक्तस्वरूपाणाम, 'पज्जत्तापज्जत्ताणं'-पर्याप्तापर्याप्तकानाम्, 'भुयपरिसप्पाण'-भुजपरिसर्पाणाम्, खोर, गरोइला (गृहकोकिला-छिपकली), विषम्भरा (विसभरा), मूष, मंगुस (गिलहरी), पयोलातिक, क्षीरविडाली, जैसे चतुष्पद का कथन किया, वैसा ही इनका समझना चाहिए । इन भुजपरिसर्पो में जो अप्रसिद्ध हैं, उन्हें लोक से समझना चाहिए । इनके अतिरिक्त अन्य जो इसी प्रकार के हैं, उन सब को भुजपरिसर्प समझ लेना चाहिए। __भुजपरिसर्प संक्षेप से दो प्रकार के हैं, यथा-संमूर्छिम और गर्भज। जो संमूर्छिम हैं वे सभी नपुंसक होते हैं और जो गर्भज हैं वे तीन प्रकार के होते हैं-कोई स्त्री, कोई पुरुष और कोई नपुंसक होते हैं। Bill) ७ि५४सी गरोदी, AA२ (विसम२) भूष, भगुस (Mast) यो. લાતિક, ક્ષીર બીલાડી જેમ ચેપગનું કથન કરવામાં આવ્યું તેવુ જ તેમનું સમજવાનું છે. આ ભુજપરિસર્પોમાં જે અપ્રસિદ્ધ છે તેઓને લોકો પાસેથી જાણવા જઈએ આના ઉપરાન્ત બીજા જે આ પ્રકારના છે તે બધાને ભુજ પરિસર્પ સમજી લેવા જોઈએ.
ભુજ પરિસર્ષ સુકાણમાં બે પ્રકારના છે. જેમકે સંમૂર્ણિમ અને ગર્ભજ જે સમૂર્ણિમ છે એ બધા નપુંસક હોય છે અને જે ગર્ભજ છે તે ત્રણ પ્રકારના હોય છે-કેઇ સ્ત્રી, કોઈ પુરૂષ, કેઈ નપુસંક હોય છે