________________
३६२ .
प्रेमापनासूत्र एवंविधाः सन्ति तेऽपि सर्वे दर्वीकराः ज्ञातव्याः, प्रकृतमुपसंहरनाह-से * दवीकरा-ते एते दर्वीकराः प्रज्ञप्ताः, “से किं तं मउलिणो'-अथ के ते-कति विधा इत्यर्थः, मुकुलिनः प्रज्ञप्ताः ? अगवानाह-'मउलिणो अणेगविहा पण्णत्ता'--- मुकुलिनः, सुकुलं-फणाविरहयोग्या शरीराकृतिः सा विद्यते येपी ते मुकुलिन:-- फणाकरणशक्तिरहिताः, अनेकविधा:- नानाप्रकारकाः प्रज्ञप्ताः; 'तं जहाँ!-तघाँ 'दिव्वागा--दिव्याकाः 'गोणसा'-गोनसाः, 'कसाहिया' कषाधिकाःवइउला'.व्यतिकुलीः, 'चित्तलिणो'-चित्रलिनः, 'मंडलिणो' मण्डलिन:, “मालिणो' मालिन: 'अही' अहयः 'अहिसलागा'-अहिशलाकाः, . 'वासंपडागा' वासपताका, 'जे यावन्ने तहप्पगाग'-येऽपि चान्ये तथाप्रकाराः-एवंविधाः भवन्ति, तेऽपि सर्वे मुकुलिनो ज्ञातव्याः, प्रकृतमुपसंहरनाह- से तं मंउलिणो' ते. एते सुकुलिनो ज्ञातव्याः, 'से तं अही'-ते एते अहयः - प्रज्ञप्ताः अथ अजगरान् प्ररूपयितुमाह-'से किं तं अयगरा'-अथ के ते कतिविधा; इत्यर्थः अजगराः प्रज्ञप्ताः ? भगवानाह-'अयगरा एगीगारा पण्णत्ता'-अजगरी . एकाकारा:-एकविधाः प्रज्ञप्ताः, तेपामवान्तर जाति भेदाभावात्, प्रकृतमुपसंहरबाह'से तं अयगरा:'-ते एते अजगराः प्रज्ञप्ताः, हैं। इसी प्रकार के जो अन्य हों उन्हें दर्वीकर समझना चाहिए। .
मुकुलो सर्प कितने प्रकार के होते हैं ? भगवान् उत्तर देते हैं-वे भी अनेक प्रकार के होते हैं, यथा-दिव्याक, गोनस, कषाधिक, व्यतिकुल, चित्रली, मंडली, माली, अहि, अहिशलाक और वासपताका । इसी प्रकार के जो अन्य हैं उन्हें भी सुकुली सर्प ही समझना चाहिए। यह मुकुली सर्पो की प्ररूपणा हुई और अहि की प्ररूपणा भी पूरी हुई।
अब प्रश्न है कि अजगर कितने प्रकार के होते हैं ? भगवान ने उत्तर में कहा-अजगर एक ही प्रकार के होते हैं । यह अजगर की प्ररूपणा हुई।
મુકુલી સર્પો કેટલા પ્રકારના હોય છે?
શ્રી ભગવાન ઉત્તર આપે છે–તેઓ પણ અનેક પ્રકારના હોય છે, જેમકે हिन्या, गोनस, पाघिर, व्यतिस, किसी, म उसी, भासी 48, 48 सा, અને વાસપતાકા આવી જાતના જે કઈ હોય તેઓને પણ મુકુલી સર્પ સમર્જમા છે. આ મુકુલી સર્પની પ્રરૂપણા થઈ અને અહિની પણ પ્રરૂપણ પુરી થઈ. .' '- वे प्रश्न से छे २०१२ मा प्रा डाय छ ? " । * શ્રી ભગવાને જવાબમાં કહ્યું અજગર એક જ પ્રકારનો હોય છે. આ .....मी ५३५। ७.