________________
प्रमेयबोधिनी टीका प्र. पद १ सू.३३ परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः ३९१ 'से किं तं दव्वीकरा' अथ के ते, फतिविधा इत्यर्थः, दर्वीकरा प्रज्ञप्ताः ? भगवानाह-'दबीकरा अणेगविहा पण्णत्ता'-दीकराः, दर्वीवद् दी फणा तत्करणश दकिराः अनेकविधाः-नानाप्रकारकाः प्रज्ञप्ताः-उक्ताः सन्ति; 'तं जहा'तद्यथा-'आसीविसा'-आशीविषाः 'दिट्ठीविसा'- दृष्टिविषाः, 'उग्गविसा'-उनविषाः 'भोगविसा'-भोगविषाः, तत्र आश्यां दंष्ट्रायां विषं येषां ते आशीविषा:, दृष्टौ विषं येषां ते दृष्टिविषाः, उग्रं तीव्र विषं येषां ते उग्रविषाः, भोगे-शरीरे फणायां वा विषं येषां ते भोगविषाः, 'तयाविसा'-खगविषाः, त्वचि विषं येषां ते त्वगविषाः 'लालाविसा'-लालाविषाःलालायां-सुखस्याग्रे विपं येषां ते लालाविषाः 'उस्सास विसा'-उच्छ्वासविषाः, उच्छ्वासे विषं येषां ते उच्छ्वासविषाः, 'नीसासविसा'-निःश्वासे विष येषां ते निःश्वासविषाः, 'कण्हसप्पा'-कृष्णसर्पाः, 'सेयसप्पा' -श्वेतसः 'काओदरा'-काकोदराः, 'दज्झपुष्फा'- दह्यपुष्पाः 'कोलाहा' कोलाहाः 'मेलिमिंदा'-मेलिमिन्दाः, 'सेसिंदा'-शेषेन्द्राः, एते च कृष्णसर्पादयो लोकप्रसिद्धाः 'जे यावन्ने तहप्पगारा'-येऽपि चान्ये तथाप्रकाराः
और मुकुली । जो फण वाले होते हैं वे दर्वीकर कहलाते हैं और जो विना फण का होते हैं, उन्हें मुकुली कहते हैं । इनमें दर्वीकर अनेक प्रकार के हैं-आशीविष, जिनकी दाढों में विष होता है, दृष्टिविष, जिनकी दृष्टि में विष होता है, उग्रविष, जिनका विष तीव्र होता है, भोगविष, जिनके शरीर अर्थात् फण में विष होता है, त्वचाविष, जिनकी त्वचा में विष होता है, लालाविष, जिनकी लार में विष होता हैं, उच्छ्वासविष, जिनके उच्छ्वास में विष होता है, निश्वासविष, जिनके निवास में विष होता है, काले सर्प, श्वेत सर्प, काकोदर, दयपुष्प, कोलाहा, मेलिमिन्द, शेषेन्द्र । कृष्णसर्प आदि लोक में प्रसिद्ध દવીકર અને મુકુલી. જે ફેણવાળા હોય છે, તે દવ કરે કહેવાય છે અને જે ફેણ વિનના હોય છે. તેઓ મુકુલી કહેવાય છે. તેમાં દહી કર અનેક પ્રકારના હોય છે
આશીવિષ, જેની દાઢમાં ઝેર હોય છે. દક્ટિવિષ–જેની નજરમાં ઝેર હોય છે ઉગ્રવિષ જેનું વિષ તીવ્ર હોય છે. ભેગવિષ જેના શરીર અર્થાત ફણમાં વિષહોય છે ત્વચા વિષ–જેની ચામડીમાં વિષ હોય છે. લાલા વિષ– જેની લાળમાં વિષ હોય છે.
ઉચ્છવાસવિષ, જેના ઉચ્છવાસમા ઝેર હોય છે, નિઃશ્વાસવિષ, જેના निवासम॥ २ हाय छ, ४ासा५, श्वेत५५, २, ययुष्य, साह, મલિમિન્ટ, પેન્દ્ર, આ કાળા સર્ષ વિગેરે જગ પ્રસિદ્ધ છે. આવી જાતના બીજા જે કોઈ તેવા પ્રકારના હોય તેઓને દીકર તરીકે જાણવા જોઈએ.