________________
३८२
प्रशापनासूत्र पदाः प्रज्ञप्ताः भगवानाह-'गंडीपया अणेगविहा पण्णत्ता' गण्डीपदा अनेकविधाः-नानाप्रकारकाः प्रज्ञताः, 'तं जहां-तद्यथा 'हत्थी'-हस्तिनः 'इस्थिपूयणया-हस्तिपूतनकाः, 'मंकुणहत्यो'-मत्कुणहस्तिना-दन्तरहित लघुकाय हस्तिन इत्यर्थः 'खग्गा' खङ्गिनः 'गंडा'-गण्डाः, 'जे यावन्ने तहप्पगारा'येऽपि चान्ये तथाप्रकाराः-एवंविधाः सन्ति तेऽपि सबै गण्डीपदाः ज्ञातव्याः, प्रकृतमुपसंहरनाह-'से तं गंडीपया-ते एते उपदर्शिताः गण्डीपदा प्रज्ञप्ताः, अथ सनखपदान् प्ररूपयितुमाह-'से कि तं सणप्फया'-अथ के ते कतिविधा इत्यर्थः, सनखपदाः प्रज्ञप्ताः ? भगवानाह-'सणप्फया अणेगविहा पण्णत्ता' सनखपदाः, अनेकविधाः नानाप्रकारकाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा-'सीहा'-सिंहाः, 'वग्धा' व्याघ्राः, 'दीविया-द्वीपिका:-द्वीपिन इत्यर्थः, 'अच्छा' ऋक्षाः भल्ल्लूका इत्यर्थः, 'तरच्छा'-तरक्षाः, 'परस्सरा' पाराशराः, 'सियाला' श्रृगालः 'विडाला' विडालाः, 'मुणगा'-श्वानः, 'कोलसुणगा' कोलवान:-कोकंतिया' -कोकन्तिकाः चमर, कुरंग तथा गोकर्ण आदि। इनके अतिरिक्त अन्य जो इसी प्रकार के हों उन्हें भी दिखुर ही समझना चाहिए। यह विखुरों की प्ररूपणा हुई।
अब गंडीपदों की प्ररूपणा करते हैं। गंडीपद कितने प्रकार के हैं ? भगवान् ने कहा-गंडीपद अनेक प्रकार के हैं। वे इस प्रकार-हाथी, हस्तिपूतनक, मत्कुणहस्ती अर्थात् विना दांतों का छोटे कद का हाथी, खड्गी, गेंडा, तथा इसी प्रकार के अन्य । यह गंडीपदों की प्ररूपणा हुई।
सनखपद कितने प्रकार के हैं ? भगवान् ने कहा-सनखपद अनेक प्रकार के कहे गए हैं। वे इस प्रकार हैं-सिंह, व्याघ, दीपिक (दीपडा) रीछ (भालू), तरक्ष, पराशर,श्रृगाल, विडाल, श्वान, कोलवान, लोमडी, બીજા પણ આવા પ્રકારના જે હોય તેઓને પણ ક્રિખર સમજવા જેઈએ આ બે ખુરાની પ્રરૂપણ થઈ.
હવે ગંડીપદની પ્રરૂપણ કરે છે– ગંડીપદ કેટલા પ્રકારના છે?
શ્રી ભગવાને કહ્યું–ગંડીપદ અનેક પ્રકારના છે. તે આ રીતે હાથી હસ્તિ यूतन, भारती, अर्थात् महनीयु (रेने होत नाय) मी, , તેમજ આવી જાતના બીજાં આ ગંડીપદની પ્રરૂપણા થઈ.
સનખ પદ કેટલા પ્રકારના કહ્યા છે?
શ્રી ભગવાને કહ્યું–સખપદ અનેક પ્રકારના કહ્યાં છે, તેઓ આ પ્રકારે छ सिड, पाध, वि५४, (ही५31) रीछ, तरक्ष, पाराशर, शियाण, मीसाडी, શ્વાન, કેલશ્વાન, લેમડી, ખરોદા, ચિત્તો, ચિલાક, તેમજ આવી જાતના