________________
प्रमेयवोधिनी टीका प्र. पद १ सू.३२ समेदस्थलचर पञ्चन्द्रियतिर्यग्योनिकाः ३८३ 'ससगा'- शशकाः, 'चित्तगा' = चित्रका', 'चिल्लगा' - चिल्लकाः, जे यावन्ने तहप्पगारा' - येऽपि चान्ये तयाप्रकारा:- एवं विधा भवन्ति तेऽपि सर्वे सनखपदा ज्ञातव्याः, प्रकृतमुपसंहन्नाह - ' से तं सणप्फया' - ते एते - पूर्वोक्ताः सनखपदाः प्रज्ञप्ता: " ते समासओ दुविहा पण्णत्ता' ते चतुप्पदाः समासतः -संक्षेपेण द्विविधाः प्रज्ञप्ताः, 'तं जहा ' तद्यथा, 'संमूच्छिमाय' गव्भववकंतिया य' - संमूच्छिमार्थ, गर्भव्युत्क्रान्तिकाच, 'तत्थ णं जे ते संमुच्छिमा'' - तत्र खलु तेषां मध्ये ये. ते संमूच्छिमा चतुष्पदा भवन्ति 'ते सव्वे नपुंसका एव भवन्ति 'तत्थणं जे ते गव्भवक्कंतिया' - तत्र खलु - तेषां मध्ये ये चतुष्पदा गर्भव्युत्क्रान्तिका भवन्ति 'ते तिविहा पण्णत्ता' - ते त्रिविधाः प्रज्ञप्ताः, 'तं जहा' - तद्यथा, 'इत्थी' स्त्रिय: 'पुरिसा' - पुरुषाः, 'णपुंसगा' नपुंसकाच, 'एएसि णं'- एतेषां एतेषां पूर्वोक्तानाम 'एक्माइयाणं' - एवमादिकानाम् 'थलयर पंचिदिय तिरिखखजोणियाणं' - स्थलचर पञ्चद्रियतिर्यग्योनिकानाम् ' पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तकानाम् ' दसजाइकुलकोडि जोणिप्पमुहसयसहस्सा' - दशजातिकुलकोटियोनिप्रमुखशतसहस्राणि - दशलक्षा जातिकुलकोट्यः 'भवतीति मक्खायं' भवन्तीति आख्यातं तीर्थकृद्भिः प्रकृतमुपसंहना - 'सेतं चप्पयथलयर पंचिंदिय तिरिक्खजोणिया ' - ते एते चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः प्रज्ञप्ताः || सू० ३२॥
खरगोश, चित्ता, चिल्लक, तथा इसी प्रकार के जो अन्य हैं । यह सनखपदों की प्ररूपणा हुई ।
I
वे चतुष्पद जीव संक्षेप से दो प्रकार के हैं ।, यथा-संमूर्छिम और गर्भज । इनमें जो संमूर्छिम हैं, वे सब नपुंसक ही होते हैं और इनमें जो गर्भज हैं, वे तीन प्रकार के हैं- स्त्री, पुरुष और नपुंसक । इत्यादि इन स्थलचर पंचेन्द्रिय तिर्यचों के, जिनमें पर्याप्त और अपर्याप्त दोनों सम्मिलित हैं, दश लाख जाति कुलकोटि योनिप्रवह है, ऐसा तीर्थ - करों ने कहा है । यह चतुष्पद पंचेन्द्रिय स्थलचर तिर्यच जीवों की प्ररूपणा पूर्ण हुई ॥३१॥
, मीन छे. या सनहोनी प्र३या थ४.
ચતુષ્પદ્ય જીવ સક્ષેપે એ પ્રકારના છે—જેમકે સમૂમિ અને ગર્ભ་જ તેમાં જે સમૂમિ છે તે નપુસક હાય છે અને તેમાં જે ગજ છે તે ત્રણ પ્રકારના છે, સ્ત્રી, પુરૂષ, અને નપુસક, વિગેરે આ રીતે આ સ્થળચર પ'ચેન્દ્રિય તિય ચા કે જેમાં પર્યાપ્ત અને અપર્યાપ્ત અને સ મિલિત છે તે એની દશ લાખ જાતિકુલ કાટીયેાનિ પ્રવાહ છે એમ તીર્થંકરાએ કહ્યુ છે. આ • સ્ર તુષ્પાદ ૫ ચેન્દ્રિય રથલચર તિર્યંચ જીવેાની પ્રરૂપણા પુરી થઈ. ૫ સ. ૧૩૧ ૫