________________
प्रमेयबोधिनी टीका प्र. पद १ सू ३२ समैदस्थलवरपञ्चेन्द्रियतिर्यग्योनिकाः ३७९ - टीका-अथ स्थलचरपञ्चेन्द्रियतिर्यग्योनिकान् प्ररूपयितुमाह-'से कि तं थलयरपंचिंदियतिरिक्खनोणिया '-अथ के ते, कतिविधा इत्ययः स्थलचरपञ्चन्द्रियतिर्यग्योनिकाः प्रज्ञप्ताः ? भगानाह-थलयर पंचिंदियतिरिक्खजोणिया दुविहो पण्णत्ता' स्थलचरपञ्चन्द्रियतिर्यग्योनिकाः द्विविधाः प्रज्ञप्ताः, 'तं जहा'तद्यथा, 'चउप्पयथलयरपंचिंदियतिरिक्खजोणिया य-चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाश्च 'परिसप्पथलयरपंचिंदियतिरिक्खजोणिया य'-परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाच, तत्र चत्वारि पदानि येषां ते चतुष्पदाः-घोटकादयः, ते च ते स्थलचरपश्चन्द्रियतिर्यग्योनिकाश्चेति चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः, वक्षःस्थलेन भुजाभ्यां वा परिसर्पन्तीति परिसर्पाः सर्पनकुलप्रभृतयः, ते च ते स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाश्चति-परिसर्पपञ्चेन्द्रियतिर्यग्योनिकाः, णं एवमाइयाणं थलयरपंचिंदियतिरिक्खजोणियाणं) इत्यादि इन स्थलचर पंचेन्द्रिय तिर्यचों के (पज्जत्तापज्जत्ताणं) पर्याप्तों और अपर्याप्तों के (दसजाइकलकोडिजोणियप्पसुहसयसहस्साई भवंतीतिमक्खाय) दस लाख जाति कुलकोटि योनिप्रवह होते हैं, ऐसा कहा है (सेत्तं चउप्पयथलयरपंचिंदिय तिरिक्ख जोणिया) यह चतुष्पद' स्थलचर पंचेन्द्रिय तिर्यचों की प्ररूपणा पूर्ण हुई ॥३२॥
टीकार्थ-अब स्थलचर पंचेन्द्रिय तिर्यंचों की प्ररूपणा करते हैं। स्थलचर पंचेन्द्रिय तिर्यंच कौन हैं अर्थात् कितने प्रकार के हैं ? भगवान् ने उत्तर दिया-वे दो प्रकार के हैं-चतुष्पद अर्थात् घोडा आदि चौपाये
(तत्थणं जे ते गव्भ वक्कंतिया) तमीमा म छे (ते तिविहा पण्णत्ता) तेमात्र प्रश्न छ (तं जहा) ते 20 ते (इत्थी पुरिसा, नपुंसगा) સ્ત્રી, પુરૂષ, અને નપુસંક
_ (एएसिणं एवमाइयाणं थलयरपंचिदिय तिरिक्खजोणियाणं) · सनम विगैरे मा स्थाय२ पयन्द्रिय तिय याना (पज्जत्तापज्जत्ताणं) पर्याप्त मने भप्तिान (दस जाइकुलकोडी जोणियप्पमुहसयसहस्साई भवतीति मक्खाय) इस समति टियानि प्रवाई थाय छे मेम ४थु छ (से त्तं चउप्पय धलयरपंचिंदियतिरिक्खजोणिया) २॥ यतु०५४ २५सय२ पयन्द्रिय तिय यानी પ્રરૂપણા થઈ. સૂ. ૩૧ છે
ટીકાથ– હવે સ્થલચર પંચેન્દ્રિય તિયાની પ્રરૂપણ કરતા કહે છે સ્થલચર પંચેન્દ્રિય તિર્યંચ કેણુ છે અર્થાત્ કેટલા પ્રકારના છે?
શ્રી ભગવાને ઉત્તર આપે તે બે પ્રકારના છે–ચતુષ્પદ આદિ અર્થાત પગ અને પરિસર્પ અર્થાત પેટે ચાલતા જેમકે સાપ નેળીયે, વિગેરે