________________
३७२
प्रज्ञापनासूत्रे कच्छपास्ते अस्थिकच्छपा उच्यन्ते, ये तु मांसबहुलाः कच्छपास्ते मांसकच्छपा उच्यन्ते, प्रकृतमुपसंहरनाह-'से तं कच्छभा-ते एते उपर्युक्ताः कच्छपाः प्रज्ञप्ताः। अथ ग्राहान् प्ररूपयितुमाह-'से किं तं गाहा ?' 'से'-अथ के ते क़तिविधा इत्यर्थ ग्राहाः प्रज्ञप्ताः ? भगवानाह-'गाहा पंचविहा पण्णत्ता'-प्राहाः पञ्चविधाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा-'दिली १, वेढगार, मुद्धया३, पुलया४, सीमागारा५,-दिली, वेटकाः मूर्धजाः, पुलकाः, सीमाकाराः,प्रकृतमुपसंहरबाह 'से तं गाहा' ते एते उपर्युक्ताः ग्राहाः प्रज्ञप्ताः, अथ मकरान् प्ररूपयितुमाह'से कि तं मगरा ?' अथ के ते, कतिविधा इत्यर्थः मकराः प्रज्ञप्ताः ? भगवानाहमगरा दुविहा पण्णत्ता' मकरा द्विविधाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा-'सौडमगराय महमगराय' सोण्डमकराश्च, मृष्टमकराश्चेति, प्रकृतमुपसंहरनाइ-'से त्तं मगरा' ते एते उपर्युक्ता मकराः प्रज्ञप्ताः, अयोदेशक्रमप्राप्तान् शिशुमारान् प्ररूपयितुमाह'से किं तं सुसुमारा ?' अब के ते-कतिविधाः, शिशुमारा:-जलजन्तु विशेषाः कच्छप और मांसकच्छप । जिनमें हड्डियों की बहुलता हो वे अस्थिकच्छप और जिनमें मांस की बहुलता हो वे मांसकच्छप कहलाते हैं। यह कच्छपों की प्ररूपणा हुई । • - अब ग्राह की प्ररूपणा करते हैं । ग्राह क्या है अर्थात् कितने प्रकार के हैं ? भगवान ने कहा-ग्राह पांच प्रकार के होते हैं-(१) दिली (२) वेटर्क (३) सूर्धज (४) पुलक और (५) सीमाकार । यह ग्राहों की प्ररूपणा हुई।
अब मगरों की प्ररूपणा करते हैं । मगर कितने प्रकार के होते हैं ? भगवान् ने कहा-दो प्रकार के होते हैं-(१) सोण्ड मगर और मृष्टमंगर । यह मगरों की प्ररूपणा हुई। . अब सुसुमार की प्ररूपणा करते हैं । सुसुमार कितने प्रकार के માંસની પ્રચુરતા હોય તે માંસ કચ્છપ કહેવાય છે. આ કચ્છપની પ્રરૂપણા થઈ.
હવે ગ્રહોની પ્રરૂપણ કરે છે– ગ્રહ શું છે અર્થાત્ કેટલા પ્રકારના છે?
श्री लगवाने यु-याड पाय प्रा२ना राय छे. (१) हिदी (२) ३८४ (3)भूध (४) ४ (५) भने सीमा१२. २॥ प्राडानी प्र३५। 25,
હવે મઘની પ્રરૂપણ કરે છેમઘર કેટલા પ્રકારના હોય છે ?
શ્રી ભગવાન ઉત્તર આપે છે ઘર બે પ્રકારના હોય છે (૧) સેપ્ટેમગર અને (૨) મૃષ્ટ મગર. આ મગરની પ્રરૂપણું થઈ.