________________
प्रमेयबोधिनी टीका प्र. पद १ सू. ३१ समेदजलचरपञ्चेन्द्रियतिर्यग्योनिकाः ३७३ प्रज्ञप्ताः ? भगवानाह - - ' खुसुमारा रगागारा पण्णत्ता' - शिशुमाराः - एकाकाराः एकविधा इत्यर्थः प्रज्ञताः, तानुपसंहरति- ' से तं सुसुमारा' - ते एते शिशुमाराः - प्रज्ञप्ताः, . 'जे यावन्ने तह पगारा' येऽपि चान्ये तथाप्रकाराः - एवं विधा भवन्ति तेऽपि सर्वे जलचराः ज्ञातव्याः, ' ते समासभ दुविहा पण्णत्ता' ते - जलचरपञ्चे - न्द्रिय तिर्यग्योनिकाः समासतः - संक्षेपेण द्विविधाः प्रज्ञप्ताः, 'तं जहा ' - तद्यथा - 'संमुच्छिमाय, गव्भवक्कंतियाय' - संमूच्छिमाथ, गर्भव्युत्क्रान्तिकाश्चेति, तत्र संमूर्च्छन संमूच्छे :- समुच्छ्रायः - अभिवृद्धिः - गर्मोपपातं विनैव प्राणिनामुत्पाद इत्यर्थः तेन निवृत्ताः संमूच्छिमाः, मातापितृसंयोगमन्तरा उत्पद्यमाना इत्यर्थः, गर्भव्युत्क्रान्तिः उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः गर्भात् गर्भावांसाद् व्युत्क्रान्ति:, निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिका इति वा व्युत्पत्तिः मातापितृसंयोगेनोत्पद्यमाना इत्यर्थः चकारद्वयेन स्वगतानेकभेदाः सूच्यन्ते, 'तत्थ णं जे ते संमुच्छिमा ' हैं ? सुमार एक ही प्रकार के होते हैं । यह सुंसुमार की प्ररूपणा हुई ।
जलचर पंचेन्द्रिय तिर्यच जीव दो प्रकार के होते हैं - संमूर्छिम और गर्भज | जो जीव गर्भ और उपपात के विना ही इधर-उधर के पुद्गल इकट्ठे हो जाने से उत्पन्न हो जाते हैं वे संमूर्छिम कहलाते हैं । ये जीव माता-पिता के संयोग के बिना ही उत्पन्न होते हैं । जो जीव गर्भ में उत्पन्न होते हैं वे गर्भव्युत्क्रान्तिक गर्भज कहलाते हैं, अर्थात् मातापिता के संयोग से उत्पन्न होने वाले । दो 'य' अव्ययों का प्रयोग यह सूचित करता है कि इनके अनेक अवान्तर भेद हैं ।
इन जलचर पंचेन्द्रिय तिर्यचों में जो संमूर्छिम हैं, वे सभी नपुंહવે સુસુમારની પ્રરૂપણા કરે છે—
સુસુમાર કેટલા પ્રકારના હાય છે.
શ્રી ભગવાન–સુ'સુમાર એકજ પ્રકારના હાય છે. આ સુ'સુમારની પ્રરૂ
अया था.
· જલચર પંચેન્દ્રિય તિય``ચ 'જીવા બે પ્રકારના હાય છે–સમૂષ્ટિમ અને ગજ જે જીવ ગર્ભ અને ઉપપાતના વનાજ આમતેમના પુદ્ગલ એકઠાં મળવાથી ઉત્પન્ન થાય છે તે સ મૂઈિમ કહેવાય છે. આ જીવેા માતાપિતાના સમ્બન્ધ વિનાજ ઉત્પન્ન થાય છે.
જે જીવ ગભ માં ઉત્પન્ન થાય છે તે ગવ્યુત્કાન્તિક (ગજ) કહેવાય છે, અર્થાત્ માતા પિતાના સમ્બન્ધથી ઉત્પન્ન થનારા એ ય અવ્યયેાના પ્રયાગ એ સૂચિત કરે છે કે તેઓના અનેક અવાન્તર ભેદ છે.
આ જલચર પચેન્દ્રિય તિર્યંચામા જે સમૂમિ છે તે બધા નપુ'.